Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 3, 8, 16.0 ṣaᄆṛcaṃ bhavati ṣaḍ vā ṛtava ṛtūnām āptyai //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
Aitareyabrāhmaṇa
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 3, 7, 4.0 atha yaḥ samaḥ saṃtato nirhāṇarcaḥ sa dhāmachat //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai //
AB, 6, 20, 11.0 tad vai ṣaᄆṛcaṃ ṣaḍ vā ṛtava ṛtūnām āptyai //
AB, 6, 20, 20.0 tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 5.0 bṛhataḥ pūrve traya ekarcāḥ //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
DrāhŚS, 9, 3, 17.0 yathādhītaṃ navarcam iti śāṇḍilyāyanaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 6.0 jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 5, 22.0 vṛkṣa iveti pañcarcaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
Jaiminīyabrāhmaṇa
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 119, 4.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 119, 9.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 311, 9.0 avīrya iva vā eṣa yad ekarcaḥ //
JB, 1, 311, 10.0 ayaṃ vai loka ekarcaḥ //
JB, 1, 311, 19.0 ekarco ha tvāva tṛcāj jyāyān //
JB, 1, 311, 20.0 ekarca iti trīṇy akṣarāṇi //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
Jaiminīyaśrautasūtra
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 23, 20.0 yānyekarcāni tristristāni //
JaimŚS, 26, 12.0 yāny ekarcāni tris tris tāni tṛcepsatāyai //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 17.0 traiṣṭubhe pañcarce taccakṣuḥ //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 3, 7.0 pañcadaśarcaṃ bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
Kāṭhakagṛhyasūtra
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 73, 5.1 mahāvyāhṛtayo 'ṣṭarcaṃ cātra kalpayati /
Kāṭhakasaṃhitā
KS, 20, 5, 42.0 pañcarcaṃ bhavati //
Mānavagṛhyasūtra
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 13, 1, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 13, 7, 9.0 uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya //
PB, 13, 7, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 14, 1, 9.0 dvādaśarcau bhavataḥ //
PB, 14, 7, 5.0 navarcā bhavanti //
PB, 14, 7, 6.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 15, 1, 7.0 aṣṭarco bhavati //
PB, 15, 1, 9.0 ṣaḍṛcā bhavanty ṛtūnāṃ dhṛtyai //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 15, 1, 11.0 savān uttamaḥ ṣaḍṛco bhavaty ubhayasya parokṣapratyakṣasyāvaruddhyai //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
Vaitānasūtra
VaitS, 6, 2, 2.1 tṛtīye vājeṣu sāsahir bhaveti pañcarcaḥ //
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 6, 2, 10.1 vane na vā yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 3, 4.2 pañcarcas tv āvāpaḥ //
VaitS, 6, 3, 15.1 surūpakṛtnum ūtaya iti dvādaśarcaḥ /
VaitS, 6, 3, 17.1 uttarayor aṣṭarcam ā satyo yātu maghavāṁ ṛjīṣīti cāvapate //
VaitS, 6, 3, 18.1 anyeṣu mahāstotreṣv aṣṭarcam /
Āpastambaśrautasūtra
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 8.1 evam uttareṇāṣṭarcena sārasvatasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 1.0 tasya viśo viśo vo atithim iti dvādaśarcam ājyam //
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //