Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
Jaiminīyabrāhmaṇa
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 6.4 aptubhī rihāṇā vyantu vayo /
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.6 vyantu vayo 'ktaṃ rihāṇāḥ /
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 9.1 aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.16 tam īṃ viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 19, 4.0 vāk tadā prāṇaṃ reḍhi //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
Ṛgveda
ṚV, 1, 22, 14.1 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ /
ṚV, 1, 140, 9.1 adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ /
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 8, 20, 21.2 rihate kakubho mithaḥ //
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 79, 3.2 sasaṃ na pakvam avidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ //
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /