Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Āyurvedadīpikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 30.1 śaktiviṣaye muhūrtam api nāprayataḥ syāt //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Mānavagṛhyasūtra
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 18.0 aprayatena nābhivādyam //
ĀpDhS, 1, 14, 19.0 tathāprayatāya //
ĀpDhS, 1, 14, 20.0 aprayataś ca na pratyabhivadet //
ĀpDhS, 1, 15, 8.0 śaktiviṣaye na muhūrtam apy aprayataḥ syāt //
ĀpDhS, 1, 15, 13.0 mūḍhasvastare cāsaṃspṛśann anyān aprayatān prayato manyeta //
ĀpDhS, 1, 15, 18.0 agniṃ nāprayata āsīdet //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 16, 21.0 aprayatopahatam annam aprayataṃ na tv abhojyam //
ĀpDhS, 1, 16, 21.0 aprayatopahatam annam aprayataṃ na tv abhojyam //
ĀpDhS, 1, 16, 22.0 aprayatena tu śūdreṇopahṛtam abhojyam //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 31, 4.1 devatābhidhānaṃ cāprayataḥ //
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 12, 10.1 muktakeśe 'thavā nagne rudatyaprayate 'thavā /
Ca, Cik., 1, 3, 8.2 grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām //
Manusmṛti
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
Rāmāyaṇa
Rām, Yu, 51, 6.2 kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
Saundarānanda
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 6.2 supte muktakace 'bhyakte rudatyaprayate tathā //
Kūrmapurāṇa
KūPur, 2, 13, 28.2 bhūmigaiste samā jñeyā na tairaprayato bhavet //
KūPur, 2, 23, 25.2 tāvadaprayato martyo yāvaccheṣaḥ samāpyate //
Liṅgapurāṇa
LiPur, 1, 89, 73.2 te pārthivaiḥ samā jñeyā na tairaprayato bhavet //
Viṣṇusmṛti
ViSmṛ, 23, 54.2 bhaumikais te samā jñeyā na tair aprayato bhavet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 21.1 yathā muktakeśe 'thavā nagne rudatyaprayate'thavā /