Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 3, 1, 3.1 amitrasenāṃ maghavann asmāñchatrūyatīm abhi /
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 22, 7.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā khidā bhojanāni //
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 7, 73, 10.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
BaudhGS, 1, 4, 13.2 sañ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.23 viṣṇoḥ kramo 'si śatrūyato hantā /
Taittirīyasaṃhitā
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 16.2 śatrūyato hanteti śatrūyato hātra hanti /
ŚBM, 6, 7, 2, 16.2 śatrūyato hanteti śatrūyato hātra hanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 5.2 anenendro vi mṛdho vihatyā śatrūyatām ābharā bhojanāni //
Ṛgveda
ṚV, 1, 33, 15.2 jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ //
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 5, 28, 3.2 saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi //
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 10, 89, 15.1 śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra /
Ṛgvedakhilāni
ṚVKh, 4, 5, 35.1 śatrūyatā prahitām imāṃ yenābhi yathāyathā /