Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Pañcaviṃśabrāhmaṇa
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
Ṛgveda
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 9, 63, 16.1 pra soma madhumattamo rāye arṣa pavitra ā /
ṚV, 9, 64, 22.1 indrāyendo marutvate pavasva madhumattamaḥ /
ṚV, 9, 67, 16.1 pavasva soma mandayann indrāya madhumattamaḥ //
ṚV, 9, 100, 6.2 indrāya soma viṣṇave devebhyo madhumattamaḥ //
ṚV, 9, 105, 3.2 ayaṃ devebhyo madhumattamaḥ sutaḥ //
ṚV, 9, 106, 6.1 asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ /
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 108, 15.2 pavasva madhumattamaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //