Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 38, 3.1 revatīr anādhṛṣṭāḥ siṣāsantīḥ siṣāsatha /
AVP, 1, 38, 3.1 revatīr anādhṛṣṭāḥ siṣāsantīḥ siṣāsatha /
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 3.2 sā naḥ kṛtāni sīṣatī prahām āpnotu māyayā /
AVŚ, 6, 21, 3.1 revatīr anādhṛṣaḥ siṣāsavaḥ siṣāsatha /
AVŚ, 13, 2, 14.1 yat samudram anu śritaṃ tat siṣāsati sūryaḥ /
Gopathabrāhmaṇa
GB, 2, 4, 3, 1.0 tarobhir vo vidadvasuṃ taraṇir it siṣāsatīty acchāvākasya stotriyānurūpau //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Ṛgveda
ṚV, 1, 17, 8.1 indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā /
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 123, 4.2 siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām //
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 1, 133, 7.2 sunvāna it siṣāsati sahasrā vājy avṛtaḥ /
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
ṚV, 2, 32, 1.1 asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ /
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 62, 9.2 tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma //
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 8, 3, 11.2 śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya //
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 62, 3.1 ahitena cid arvatā jīradānuḥ siṣāsati /
ṚV, 8, 95, 6.2 purūṇy asya pauṃsyā siṣāsanto vanāmahe //
ṚV, 8, 95, 9.2 śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi //
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 9, 3, 4.2 pavamānaḥ siṣāsati //
ṚV, 9, 7, 4.2 svar vājī siṣāsati //
ṚV, 9, 23, 6.2 indo vājaṃ siṣāsasi //
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 61, 11.2 siṣāsanto vanāmahe //
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
ṚV, 10, 143, 3.1 narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 2, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //