Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 1, 28, 33.0 tveṣo dīdivāṁ asadat sudakṣa ity āsanno hi sa tarhi bhavati //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //