Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 55, 2.1 aśvaḥ kanikradad yathā pratyaṅ mā bhaga āgamat /
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
Atharvaveda (Śaunaka)
AVŚ, 2, 30, 5.2 aśvaḥ kanikradad yathā bhagenāhaṃ sahāgamam //
Kāṭhakasaṃhitā
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 40.0 praitu vājī kanikradad iti samaṣṭyai //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 4, 9.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
Taittirīyasaṃhitā
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad gā iti āha //
TS, 5, 1, 5, 61.1 praitu vājī kanikradad iti āha //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 7.0 puṣpāpūpadakṣiṇādisambhārān kumāraṃ ca gṛhītvā kanikradādim ālayaṃ guhasya gacchet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
VSM, 11, 46.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
Ṛgveda
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 42, 1.1 kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam /
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 4, 50, 5.2 bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat //
ṚV, 5, 83, 1.2 kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 9, 3, 7.2 pavamānaḥ kanikradat //
ṚV, 9, 5, 1.2 prīṇan vṛṣā kanikradat //
ṚV, 9, 13, 8.1 juṣṭa indrāya matsaraḥ pavamāna kanikradat /
ṚV, 9, 25, 2.1 pavamāna dhiyā hito 'bhi yoniṃ kanikradat /
ṚV, 9, 28, 4.1 eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ /
ṚV, 9, 30, 2.1 indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat /
ṚV, 9, 33, 4.2 harir eti kanikradat //
ṚV, 9, 37, 2.2 abhi yoniṃ kanikradat //
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 63, 20.2 vṛṣā kanikrad arṣati //
ṚV, 9, 63, 29.1 apaghnan soma rakṣaso 'bhy arṣa kanikradat /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 67, 14.2 abhi droṇā kanikradat //
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 22.2 sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi //
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 96, 21.1 pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa /
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 101, 16.2 kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam //
ṚV, 9, 106, 6.2 sahasraṃ yāhi pathibhiḥ kanikradat //
ṚV, 9, 106, 10.2 agre vācaḥ pavamānaḥ kanikradat //
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad gā uta prāstaud uc ca vidvāṁ agāyat //
Ṛgvedakhilāni
ṚVKh, 2, 13, 6.1 śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam /