Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 2, 12, 6, 1.2 dyumattamā supratīkasya sūnoḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 1.0 arṣā soma dyumattama iti viṣṇumatyo gāyatryo bhavanti //
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 1.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
Ṛgveda
ṚV, 1, 28, 5.2 iha dyumattamaṃ vada jayatām iva dundubhiḥ //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 6, 44, 9.1 dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ /
ṚV, 8, 101, 7.1 ā me vacāṃsy udyatā dyumattamāni kartvā /
ṚV, 9, 65, 19.1 arṣā soma dyumattamo 'bhi droṇāni roruvat /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /