Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
Atharvaveda (Śaunaka)
AVŚ, 6, 101, 2.1 yena kṛśaṃ vājayanti yena hinvanty āturam /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kāṭhakasaṃhitā
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 7.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
MS, 1, 4, 14, 25.0 tebhir vājaṃ vājayanto jayema tebhir viśvāḥ pṛtanā abhiṣyāma //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānam //
MS, 1, 11, 7, 8.0 ujjitīr vājayati //
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
Pañcaviṃśabrāhmaṇa
PB, 14, 8, 5.0 tam indraṃ vājayāmasītyaindram //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.5 tam indraṃ vājayāmasīti caturvargeṇa cāturmāsyāny avāpnoti /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
Vaitānasūtra
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 9.1 sākamedhasya tam indraṃ vājayāmasi śrāyanta iva sūryam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 85.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
Ṛgveda
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 38, 10.1 bhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ /
ṚV, 3, 14, 3.1 dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 3, 62, 8.1 tāṃ juṣasva giram mama vājayantīm avā dhiyam /
ṚV, 3, 62, 11.1 devasya savitur vayaṃ vājayantaḥ purandhyā /
ṚV, 4, 7, 11.2 vātasya meᄆiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā //
ṚV, 4, 17, 16.1 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ /
ṚV, 4, 25, 8.2 indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante //
ṚV, 4, 29, 3.1 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 42, 5.1 māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante /
ṚV, 5, 1, 3.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ //
ṚV, 5, 4, 1.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām //
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 35, 7.2 sayāvānaṃ dhane dhane vājayantam avā ratham //
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 45, 29.2 vājebhir vājayatām //
ṚV, 6, 60, 1.2 irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 90, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 3, 15.2 satrājito dhanasā akṣitotayo vājayanto rathā iva //
ṚV, 8, 11, 9.1 samatsv agnim avase vājayanto havāmahe /
ṚV, 8, 43, 25.2 saptiṃ na vājayāmasi //
ṚV, 8, 53, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 100, 3.1 pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti /
ṚV, 9, 67, 17.1 asṛgran devavītaye vājayanto rathā iva //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 97, 11.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
ṚV, 10, 131, 3.2 gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ //
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /
Ṛgvedakhilāni
ṚVKh, 1, 12, 2.1 yad rebhaṃ dasrā vinigūḍham apsu yuvāyantaṃ vājayantaṃ ṛbīsāt /
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //