Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Hitopadeśa
Narmamālā
Rasamañjarī
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 66.2 tat saṃbhalasya kambale mṛjmahe duritaṃ vayam //
AVŚ, 14, 2, 67.1 saṃbhale malaṃ sādayitvā kambale duritaṃ vayam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Kauśikasūtra
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
Vārāhagṛhyasūtra
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 8.0 kambalaś ca //
Arthaśāstra
ArthaŚ, 2, 11, 98.1 kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 11.0 pāṇḍukambalād iniḥ //
Aṣṭādhyāyī, 5, 1, 3.0 kambalāc ca sañjñāyām //
Aṣṭādhyāyī, 6, 2, 42.0 kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaittilakadrūḥ paṇyakambalo dāsībhārāṇāṃ ca //
Buddhacarita
BCar, 12, 110.1 sitaśaṅkhojjvalabhujā nīlakambalavāsinī /
Carakasaṃhitā
Ca, Sū., 14, 53.2 prāvārājinakauśeyakuthakambalagolakaiḥ //
Lalitavistara
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
Mahābhārata
MBh, 1, 1, 88.4 kambalājinaratnāni rāṅkavāstaraṇāni ca //
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 119, 43.16 celakambalaveśmāni citrāṇi ca śubhāni ca /
MBh, 1, 165, 9.8 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ //
MBh, 1, 191, 14.2 kambalājinaratnāni sparśavanti śubhāni ca //
MBh, 1, 213, 50.1 sa mahādhanaratnaugho vastrakambalaphenavān /
MBh, 2, 45, 19.2 kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān //
MBh, 2, 47, 11.2 kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ //
MBh, 6, 53, 20.1 paristomaiḥ kuthābhiśca kambalaiśca mahādhanaiḥ /
MBh, 6, 92, 67.1 nānārāgaiḥ kambalaiśca paristomaiśca dantinām /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 73, 26.1 vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ /
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 27, 89.1 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ /
MBh, 8, 30, 20.1 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 13, 63, 28.1 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
Rāmāyaṇa
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Ay, 64, 17.1 tasmai hastyuttamāṃś citrān kambalān ajināni ca /
Rām, Ay, 77, 14.1 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ /
Rām, Ki, 49, 29.3 kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān //
Rām, Su, 15, 6.2 dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm //
Rām, Utt, 90, 3.1 kambalāni ca ratnāni citravastram athottamam /
Amarakośa
AKośa, 2, 381.2 nicolaḥ pracchadapaṭaḥ samau rallakakambalau //
AKośa, 2, 520.2 pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī //
AKośa, 2, 521.1 rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 144.2 garbhabhūveśmaśayanaṃ kuthakambalarallakān //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.1 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ /
Liṅgapurāṇa
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
Matsyapurāṇa
MPur, 22, 85.1 madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ /
MPur, 82, 8.1 sitasūtraśirālau tau sitakambalakambalau /
MPur, 82, 8.1 sitasūtraśirālau tau sitakambalakambalau /
Hitopadeśa
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Narmamālā
KṣNarm, 1, 111.1 nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ /
KṣNarm, 1, 124.1 mudgakambalamāyūropānanmeṣavihaṅgamam /
KṣNarm, 1, 134.2 yūkāḥ piṣannakhāgreṇa muhuruccitya kambalāt //
Rasamañjarī
RMañj, 3, 40.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
RMañj, 3, 41.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
Rasendracūḍāmaṇi
RCūM, 9, 5.1 kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /
Rasendrasārasaṃgraha
RSS, 1, 147.1 pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare /
RSS, 1, 148.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
Ānandakanda
ĀK, 1, 19, 65.2 śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.1 kambalād galitaṃ ślakṣṇo māraṇādau praśasyate /
Bhāvaprakāśa
BhPr, 7, 3, 215.1 pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /
BhPr, 7, 3, 216.1 kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /
Gheraṇḍasaṃhitā
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
Haribhaktivilāsa
HBhVil, 5, 22.4 kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate //
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.2 pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
RRSBoṬ zu RRS, 2, 21.2, 2.4 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ yat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 22.1 sarve vighnā vinaśyanti dṛṣṭvā kambalakṣetrapam //
SkPur (Rkh), Revākhaṇḍa, 64, 4.1 dhanaṃ copānahau chatraṃ dadyācca ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 139, 5.1 pādukopānahau chatraṃ vastrakambalavājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
Sātvatatantra
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //
Yogaratnākara
YRā, Dh., 122.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
YRā, Dh., 123.1 kambalād galitaṃ sūkṣmaṃ vālukāsadṛśaṃ ca yat /