Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Abhidharmakośabhāṣya
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrasāra
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
Aṣṭasāhasrikā
ASāh, 11, 6.20 ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati /
Buddhacarita
BCar, 1, 45.1 ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma /
BCar, 13, 48.2 so 'prāptakāmo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ //
Carakasaṃhitā
Ca, Sū., 24, 45.2 gṛhṇīyāttalamaprāptaṃ tathā saṃnyāsapīḍitam //
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Si., 12, 56.1 ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ //
Mahābhārata
MBh, 1, 2, 162.2 jayadrathamukhā bālaṃ śūram aprāptayauvanam //
MBh, 1, 58, 15.2 na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ //
MBh, 1, 81, 4.1 nipatan pracyutaḥ svargād aprāpto medinītalam /
MBh, 1, 95, 12.1 vicitravīryaṃ ca tadā bālam aprāptayauvanam /
MBh, 1, 96, 20.2 aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat /
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 145, 34.2 bālām aprāptavayasam ajātavyañjanākṛtim /
MBh, 2, 5, 65.2 aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ //
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 4, 52, 4.1 tān aprāptāñ śitair bāṇair nārācān raktabhojanān /
MBh, 4, 53, 18.2 aprāptāṃścaiva tān pārthaścicheda kṛtahastavat //
MBh, 4, 63, 45.2 tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata //
MBh, 5, 39, 2.2 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 7, 27, 25.2 aprāptam eva cicheda bhagadattasya vīryavān //
MBh, 7, 32, 21.2 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam /
MBh, 7, 48, 32.1 abhimanyau hate rājañ śiśuke 'prāptayauvane /
MBh, 7, 56, 22.2 aprāpte 'staṃ dinakare haniṣyati jayadratham //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 131, 65.1 śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat /
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 11, 20, 22.1 durmaraṃ punar aprāpte kāle bhavati kenacit /
MBh, 12, 30, 2.2 katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ //
MBh, 12, 59, 18.1 aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ /
MBh, 12, 104, 21.2 kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet //
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 169, 20.1 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam /
MBh, 12, 222, 10.1 nāprāptam anuśocanti prāptakālāni kurvate /
MBh, 13, 149, 9.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
MBh, 14, 60, 9.1 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā /
Manusmṛti
ManuS, 9, 87.2 aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 5.1 anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
Rāmāyaṇa
Rām, Yu, 59, 68.2 tān aprāptāñ śaraistīkṣṇaiścicheda bharatānujaḥ //
Rām, Yu, 88, 20.1 aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ /
Rām, Yu, 106, 16.2 pradharṣayitum aprāptāṃ dīptām agniśikhām iva //
Rām, Utt, 32, 69.1 aprāptānyeva tānyāśu asaṃbhrāntastadārjunaḥ /
Rām, Utt, 64, 5.1 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam /
Rām, Utt, 64, 8.2 mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā //
Saundarānanda
SaundĀ, 2, 20.1 nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram /
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 15, 32.2 aprāpte cādhvani janaḥ svajanaste bhaviṣyati //
Abhidharmakośa
AbhidhKo, 1, 43.2 cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 7.0 kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyante karṇābhyantare'pi śabdaśravaṇāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 97.1 aprāptapicchāsalile plīhni vātakapholbaṇe /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 109.1 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate /
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
Kāmasūtra
KāSū, 3, 2, 26.1 sā prītiyogam aprāptā tenodvegena dūṣitā /
Kātyāyanasmṛti
KātySmṛ, 1, 606.2 yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /
Matsyapurāṇa
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 141, 73.1 aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 150, 229.1 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ /
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 172.2 tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ //
MPur, 156, 34.2 aprāptakāmā samprāptā kimetatsaṃśayo mama //
Nāradasmṛti
NāSmṛ, 1, 1, 47.1 aprāptavyavahāraś ca dūto dānonmukho vratī /
NāSmṛ, 2, 20, 19.2 na ca pātayetāprāptaḥ yāvadbhūmiḥ prakalpitā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 19, 21.1 aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ /
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.3 aprāptaprāpaṇārthaṃ saṃsaraṇam iti /
Viṣṇusmṛti
ViSmṛ, 20, 44.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
Yājñavalkyasmṛti
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 7.2 nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ //
Aṣṭāvakragīta, 17, 18.2 asaṃsaktamanā nityaṃ prāptāprāptam upāśnute //
Bhāratamañjarī
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 14, 156.2 aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 49.1 nāprāptakālo mriyate viddhaḥ śaraśatairapi /
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
Hitopadeśa
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 63.3 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 15.1 aprāptayauvanābhiḥ saha samprayoge aṇumātraprāśanena caritārthatvāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.2 īṣad aprāptayogatvānniyojyāḥ parameṣṭhinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 yoṣitāṃ vikāraparimāṇaṃ nirdiśannāha ityāha sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ cetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ātmasaṃnidhānajātāni strīpuruṣendriyadvayasaṃgharṣaja tv aprāptābhilaṣitapadārthā hṛdayameva nātimahāmukhaśastrakṛtam //
Rasahṛdayatantra
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
Skandapurāṇa
SkPur, 12, 33.1 dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 16.0 tasmādaprāptaviṣayaṃ cakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 17.0 yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Āryāsaptaśatī
Āsapt, 2, 104.2 aprāptapārijātā daive doṣaṃ niveśayati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 15.1, 1.0 aprāptayauvanābhiḥ saheti //
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //