Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Amarakośa
Rājanighaṇṭu

Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
Ṛgveda
ṚV, 3, 41, 9.2 ghṛtasnū barhir āsade //
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 8, 7, 7.2 vāśrā adhi ṣṇunā divaḥ //
ṚV, 8, 46, 18.1 ye pātayante ajmabhir girīṇāṃ snubhir eṣām /
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 19.1 juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye /
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
Amarakośa
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //