Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 15.0 dhāvanty ājisṛtaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
Kauśikasūtra
KauśS, 1, 2, 39.0 adārasṛt ityavekṣate //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
Pañcaviṃśabrāhmaṇa
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 4, 5.7 agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 13.0 vājasṛta itarān rathān //
ĀpŚS, 18, 5, 4.1 kṛṣṇalaṃ kṛṣṇalaṃ vājasṛdbhyaḥ prayacchati //
ĀpŚS, 18, 7, 7.2 anavadānīyāni surāgrahāṃś ca vājasṛdbhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
Ṛgveda
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /