Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
Aitareyabrāhmaṇa
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
Pañcaviṃśabrāhmaṇa
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.4 ghṛtācīr yantu haryata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
Ṛgveda
ṚV, 1, 55, 4.2 vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati //
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 130, 2.2 madāya haryatāya te tuviṣṭamāya dhāyase /
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 8, 6, 36.1 ā no yāhi parāvato haribhyāṃ haryatābhyām /
ṚV, 8, 12, 25.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 26.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 27.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 28.1 yadā te haryatā harī vāvṛdhāte dive dive /
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 25, 4.1 viśvā rūpāṇy āviśan punāno yāti haryataḥ /
ṚV, 9, 26, 5.2 haryatam bhūricakṣasam //
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 43, 3.1 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ /
ṚV, 9, 65, 25.1 pavate haryato harir gṛṇāno jamadagninā /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 98, 7.1 pari tyaṃ haryataṃ harim babhrum punanti vāreṇa /
ṚV, 9, 98, 8.2 yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ //
ṚV, 9, 99, 1.1 ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam /
ṚV, 9, 106, 13.1 pavate haryato harir ati hvarāṃsi raṃhyā /
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 94, 8.1 te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam /
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 6.1 tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī /
ṚV, 10, 96, 9.2 pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ //
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 96, 11.2 pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya //
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /