Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Tantrāloka

Atharvaprāyaścittāni
AVPr, 6, 1, 11.0 dhartri dharitri janitri yamitrīti brahmā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 15.1 antarikṣasya dhartrīṃ viṣṭambhanīṃ diśām //
MS, 2, 8, 3, 2.54 dhartry asi dharaṇī /
MS, 2, 8, 3, 2.61 dhartry asi dharitrī /
MS, 2, 8, 14, 1.21 aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
MS, 3, 16, 4, 7.1 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 7.2 sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
Vārāhagṛhyasūtra
VārGS, 5, 7.4 sā mā samantam anuparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.13 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
Ṛgveda
ṚV, 1, 17, 2.2 dhartārā carṣaṇīnām //
Tantrāloka
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /