Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 5, 17, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam /
Ṛgveda
ṚV, 3, 2, 10.2 sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 7, 18, 15.1 indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ /
ṚV, 8, 19, 11.2 havyā vā veviṣad viṣaḥ //
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 109, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam /