Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
Atharvaveda (Paippalāda)
AVP, 1, 7, 3.1 anavadyābhiḥ sam u jagma ābhir apsarābhir api gandharva āsu /
AVP, 1, 7, 5.2 tābhyo gandharvapatnībhyo apsarābhyo 'karaṃ namaḥ //
AVP, 1, 29, 1.2 etam apsarasāṃ vrātaṃ brahmaṇāchā vadāmasi //
AVP, 1, 85, 1.1 yaṃ gṛhṇanty apsaraso yaṃ mathnāti bṛhaspatiḥ /
AVP, 1, 89, 2.1 śataṃ jahy apsarasāṃ śataṃ śvanvatīnām /
AVP, 1, 89, 3.2 cetantīm aśmalāṃ palām indro apsaraso hanat //
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 9, 5.1 yā apsarasaḥ sadhamādaṃ madanty antarā havirdhānaṃ sūryaṃ ca /
AVP, 4, 16, 2.1 apsarā mūlam akhanad gandharvaḥ pary abravīt /
AVP, 4, 18, 4.1 apsarābhyo gandharvebhyo devebhyo asurebhyaḥ /
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 14, 1.0 gandharvāpsarasaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 12, 7, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmasi /
AVP, 12, 7, 3.1 nadīṃ yantv apsaraso apāṃ tāram iva śvasan /
AVP, 12, 7, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 6.1 gandharvāṇām apsarasām ānartam iti saṃgamam /
AVP, 12, 7, 6.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 7.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 8.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 9.1 iyaṃ vīruc chikhaṇḍino gandharvasyāpsarāpateḥ /
AVP, 12, 8, 1.1 apeteto apsaraso gandharvā yatra vo gṛhāḥ /
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
Atharvaveda (Śaunaka)
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
AVŚ, 2, 2, 5.2 tābhyo gandharvapatnībhyo 'psarābhyo 'karam namaḥ //
AVŚ, 4, 37, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmahe /
AVŚ, 4, 37, 3.1 nadīṃ yantv apsaraso 'pāṃ tāram avaśvasam /
AVŚ, 4, 37, 3.3 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 7.1 ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 4, 38, 1.1 udbhindatīṃ saṃjayantīm apsarāṃ sādhudevinīm /
AVŚ, 4, 38, 1.2 glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve //
AVŚ, 4, 38, 2.1 vicinvatīm ākirantīm apsarāṃ sādhudevinīm /
AVŚ, 4, 38, 2.2 glahe kṛtāni gṛhṇānām apsarāṃ tām iha huve //
AVŚ, 4, 38, 4.2 ānandinīṃ pramodinīm apsarāṃ tām iha huve //
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 118, 1.2 ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ //
AVŚ, 6, 118, 3.2 te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam //
AVŚ, 6, 130, 1.1 rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ /
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 109, 3.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 6, 4.1 gandharvāpsaraso brūmo aśvinā brahmaṇaspatim /
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 15.1 śvanvatīr apsaraso rūpakā utārbude /
AVŚ, 11, 9, 16.2 ya udārā antarhitā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 50.1 ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 34.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
Gopathabrāhmaṇa
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.3 apsarāsu yā medhā gandharveṣu ca yanmanaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 1.1 upadravaṃ gandharvāpsarobhyaḥ /
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 1, 55, 12.5 saiṣā gandharvāpsarasāṃ śrīḥ //
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 25, 5.3 apsarasa iti /
JUB, 3, 25, 5.4 tam apsaraso 'bhipravahanti //
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
Jaiminīyabrāhmaṇa
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 25.0 gandharvāpsarasas tena prīṇāti //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
Kauṣītakyupaniṣad
KU, 1, 3.21 ambāścāmbāyavīścāpsarasaḥ /
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.6 yā medhā apsaraḥsu gandharveṣu ca yan manaḥ /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 21, 2, 56.0 apsaraso vā etāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 1.0 keśinaṃ vai dārbhyaṃ gandharvāpsaraso 'pṛcchan //
MS, 2, 8, 10, 3.0 puñjikasthalā ca kṛtasthalā cāpsarasau //
MS, 2, 8, 10, 11.0 menakā ca sahajanyā cāpsarasau //
MS, 2, 8, 10, 19.0 āmlocantī ca pramlocantī cāpsarasau //
MS, 2, 8, 10, 27.0 viśvācī ca ghṛtācī cāpsarasau //
MS, 2, 8, 10, 35.0 urvaśī ca pūrvacittiś cāpsarasau //
MS, 2, 12, 2, 2.0 tasyauṣadhayo 'psaraso mudā nāma //
MS, 2, 12, 2, 8.0 tasya marīcayo 'psarasa āyuvo nāma //
MS, 2, 12, 2, 10.0 tasya nakṣatrāṇy apsaraso bekurayo nāma //
MS, 2, 12, 2, 12.0 tasyāpo 'psarasā ūrjo nāma //
MS, 2, 12, 2, 14.0 tasya dakṣiṇā apsarasā eṣṭayo nāma //
MS, 2, 12, 2, 16.0 tasya maruto 'psarasā ojo nāma //
MS, 2, 12, 2, 18.0 tasya ṛksāmāṇy apsarasaḥ stavā nāma //
MS, 2, 12, 2, 20.0 tasya prajā apsaraso bhīravo nāma //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.7 yā medhāpsaraḥsu gandharveṣu ca yan manaḥ /
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
Taittirīyasaṃhitā
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 4, 4, 3, 2.1 anumlocantī cāpsarasau sarpā hetir vyāghrāḥ prahetiḥ /
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 5, 3, 7, 11.0 apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere //
Taittirīyāraṇyaka
TĀ, 2, 4, 2.2 ugraṃpaśyā ca rāṣṭrabhṛc ca tāny apsarasāv anudattām ṛṇāni //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
Vaitānasūtra
VaitS, 2, 3, 22.6 gandharvāpsarasa ity apareṇa tṛtīyam //
Vārāhagṛhyasūtra
VārGS, 5, 30.4 yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 20.17 gandha ity apsarasaḥ /
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
Ṛgveda
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 33, 12.2 yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ //
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 136, 6.1 apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran /
Ṛgvedakhilāni
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
Ṛgvidhāna
ṚgVidh, 1, 5, 3.1 dhanvantaraya ity anyā gandharvāpsarasām api /
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Buddhacarita
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 2, 30.2 varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja //
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
BCar, 4, 20.2 daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ //
BCar, 4, 28.2 ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ //
BCar, 4, 78.2 viśvācyāpsarasā sārdhaṃ reme caitrarathe vane //
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 8, 64.2 sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 1.4 idaṃ khalvapi vacanaṃ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṃnipatanti sma //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 77.22 tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma /
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 7, 27.3 atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma //
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 83.18 dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā /
LalVis, 7, 83.18 dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā /
LalVis, 7, 83.19 na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma /
LalVis, 7, 83.20 na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena //
LalVis, 8, 8.3 anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma /
Mahābhārata
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 1, 8, 6.1 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana /
MBh, 1, 8, 7.2 apsarā menakā brahman nirdayā nirapatrapā /
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 16, 2.2 kiṃnarair apsarobhiśca devair api ca sevitam //
MBh, 1, 16, 36.5 kaustubhaścāpsarāścaiva airāvatamahāgajaḥ /
MBh, 1, 16, 36.6 kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ /
MBh, 1, 16, 36.22 teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ /
MBh, 1, 23, 5.2 manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam /
MBh, 1, 51, 9.2 balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca /
MBh, 1, 57, 22.3 āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ /
MBh, 1, 57, 31.2 upatasthur mahātmānaṃ gandharvāpsaraso nṛpam /
MBh, 1, 57, 47.1 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 52.1 sāpsarā muktaśāpā ca kṣaṇena samapadyata /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 57.30 adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam /
MBh, 1, 57, 57.58 adriketyabhivikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 58, 39.1 gandharvair apsarobhiśca bandikarmasu niṣṭhitaiḥ /
MBh, 1, 58, 47.1 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān /
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 59, 51.2 yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā //
MBh, 1, 61, 93.1 gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 62, 1.3 aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā //
MBh, 1, 64, 12.3 siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 1, 65, 22.1 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase /
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 68, 2.4 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ /
MBh, 1, 68, 67.2 viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ //
MBh, 1, 68, 68.1 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ /
MBh, 1, 68, 68.7 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ //
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 89, 8.1 raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ /
MBh, 1, 92, 29.4 cañcūryatāgratastasya kiṃnarīvāpsaropamā /
MBh, 1, 92, 30.2 devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 94, 90.1 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā /
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 100, 23.1 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām /
MBh, 1, 111, 6.4 ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā //
MBh, 1, 114, 40.1 kādraveyā vainateyā gandharvāpsarasastathā /
MBh, 1, 114, 42.2 dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā //
MBh, 1, 114, 43.3 upagāyanti bībhatsum upanṛtyanti cāpsarāḥ /
MBh, 1, 114, 49.1 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 120, 8.1 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane /
MBh, 1, 120, 12.1 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ /
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 143, 27.8 yathā ca sukṛtī svarge modate 'psarasā saha /
MBh, 1, 154, 2.2 dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ //
MBh, 1, 160, 8.2 nāpsarā na ca gandharvī tathārūpeṇa kācana //
MBh, 1, 178, 7.2 viśvāvasur nāradaparvatau ca gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 1, 178, 12.5 viśvāvasur nāradaparvatau ca devarṣayaścāpsarasāṃ gaṇāśca //
MBh, 1, 200, 22.1 apsarā devakanyā vā kasya caiṣā tilottamā /
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 209, 22.2 tāstadāpsaraso rājann adṛśyanta yathā purā //
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 1, 212, 1.303 sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 2, 4, 32.1 citrasenaḥ sahāmātyo gandharvāpsarasastathā /
MBh, 2, 4, 34.6 gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ //
MBh, 2, 7, 21.1 tathaivāpsaraso rājan gandharvāśca manoramāḥ /
MBh, 2, 8, 35.1 gandharvāśca mahātmānaḥ śataśaścāpsarogaṇāḥ /
MBh, 2, 9, 23.1 gītavāditravantaśca gandharvāpsarasāṃ gaṇāḥ /
MBh, 2, 10, 9.1 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /
MBh, 2, 10, 12.2 upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ //
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 11, 19.1 āyānti tasyāṃ sahitā gandharvāpsarasastathā /
MBh, 2, 11, 36.2 yakṣān suparṇān kāleyān gandharvāpsarasastathā //
MBh, 2, 11, 45.2 gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ //
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 43, 33.2 guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 44, 3.1 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam /
MBh, 3, 44, 9.1 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ /
MBh, 3, 77, 13.2 mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ //
MBh, 3, 80, 43.2 gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho //
MBh, 3, 81, 4.1 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate /
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 83, 68.1 saritaḥ sāgarāś caiva gandharvāpsarasas tathā /
MBh, 3, 88, 17.1 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam /
MBh, 3, 94, 26.1 sā tu satyavatī kanyā rūpeṇāpsaraso 'pyati /
MBh, 3, 107, 10.1 kiṃnarair apsarobhiś ca niṣevitaśilātalam /
MBh, 3, 110, 14.1 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm /
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 3, 143, 5.1 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam /
MBh, 3, 146, 26.2 apsaronūpuraravaiḥ pranṛttabahubarhiṇam //
MBh, 3, 147, 39.1 tad ihāpsarasas tāta gandharvāśca sadānagha /
MBh, 3, 151, 7.2 gandharvair apsarobhiś ca devaiś ca paramārcitām //
MBh, 3, 152, 5.3 gandharvāpsarasaścaiva viharantyatra pāṇḍava //
MBh, 3, 155, 87.2 gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ //
MBh, 3, 156, 17.2 dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ //
MBh, 3, 156, 25.1 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ /
MBh, 3, 158, 37.1 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ /
MBh, 3, 162, 3.1 taṃ samantād anuyayur gandharvāpsarasas tathā /
MBh, 3, 164, 10.1 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca /
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 172, 16.2 nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ //
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 3, 186, 108.1 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate /
MBh, 3, 218, 37.2 devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ //
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 220, 26.1 tatra divyāś ca gandharvā nṛtyantyapsarasas tathā /
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 229, 20.1 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ /
MBh, 3, 235, 16.2 sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ //
MBh, 3, 247, 6.2 yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā //
MBh, 3, 248, 10.1 apsarā devakanyā vā māyā vā devanirmitā /
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā //
MBh, 3, 265, 13.1 gandharvāpsaraso bhadre mām āpānagataṃ sadā /
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
MBh, 4, 53, 64.2 gandharvāpsarasaścaiva ye ca tatra samāgatāḥ //
MBh, 5, 9, 9.2 ājñāpayat so 'psarasastvaṣṭṛputrapralobhane //
MBh, 5, 9, 13.1 apsarasa ūcuḥ /
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 11, 10.1 apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ /
MBh, 5, 11, 12.1 viśvāvasur nāradaśca gandharvāpsarasāṃ gaṇāḥ /
MBh, 5, 17, 19.1 gandharvā devakanyāśca sarve cāpsarasāṃ gaṇāḥ /
MBh, 5, 18, 1.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 18, 3.2 gandharvair apsarobhiśca yātastribhuvanaṃ prabhuḥ //
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 44, 15.1 gandharvāṇām anenaiva rūpam apsarasām abhūt /
MBh, 5, 48, 3.2 viśvāvasuśca gandharvaḥ śubhāścāpsarasāṃ gaṇāḥ //
MBh, 5, 109, 18.2 atra vidyutprabhā nāma jajñire 'psaraso daśa //
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 121, 4.1 upagītopanṛttaśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 175, 2.2 ṛṣayo vedaviduṣo gandharvāpsarasastathā //
MBh, 6, 7, 16.2 apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ //
MBh, 6, 7, 30.2 suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ //
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, 8, 8.1 mithunāni ca jāyante striyaścāpsarasopamāḥ /
MBh, 6, 62, 25.1 tato devāḥ sagandharvā munayo 'psaraso 'pi ca /
MBh, 7, 57, 29.2 apsarobhiḥ samākīrṇaṃ kiṃnaraiścopaśobhitam //
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 138, 31.1 tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca /
MBh, 7, 163, 35.1 tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam /
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 33, 56.2 āropyāropya gacchanti vimāneṣv apsarogaṇāḥ //
MBh, 8, 44, 32.2 vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ //
MBh, 8, 49, 38.1 apsarogītavāditrair nāditaṃ ca manoramam /
MBh, 8, 63, 42.1 prāveyāḥ saha mauneyair gandharvāpsarasāṃ gaṇāḥ /
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 9, 4, 35.2 mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ //
MBh, 9, 4, 36.2 apsarobhiḥ parivṛtānmodamānāṃstriviṣṭape //
MBh, 9, 36, 4.1 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ /
MBh, 9, 36, 6.1 tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ /
MBh, 9, 36, 8.1 ākrīḍabhūmiḥ sā rājaṃstāsām apsarasāṃ śubhā /
MBh, 9, 37, 9.1 jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ /
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 44, 7.1 gandharvair apsarobhiśca yakṣarākṣasapannagaiḥ /
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 9, 48, 18.2 viśvedevāḥ samaruto gandharvāpsarasaśca ha //
MBh, 9, 50, 7.2 divyām apsarasaṃ puṇyāṃ darśanīyām alambusām //
MBh, 9, 50, 13.1 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām /
MBh, 9, 50, 17.1 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 57, 58.1 yayur devā yathākāmaṃ gandharvāpsarasastathā /
MBh, 9, 60, 51.1 avādayanta gandharvā jaguścāpsarasāṃ gaṇāḥ /
MBh, 11, 20, 24.1 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi /
MBh, 11, 20, 25.1 prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān /
MBh, 12, 34, 29.1 svargaloke mahīyantam apsarobhiḥ śacīpatim /
MBh, 12, 52, 24.1 vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ /
MBh, 12, 99, 45.1 varāpsaraḥsahasrāṇi śūram āyodhane hatam /
MBh, 12, 160, 18.2 gandharvāpsarasaścaiva rakṣāṃsi vividhāni ca //
MBh, 12, 193, 13.3 nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ //
MBh, 12, 214, 15.2 upasthitāścāpsarobhiḥ pariyānti divaukasaḥ //
MBh, 12, 221, 13.1 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām /
MBh, 12, 235, 16.2 jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ //
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 272, 17.2 gandharvāśca vimānāgryair apsarobhiḥ samāgaman //
MBh, 12, 273, 41.1 āhūyāpsaraso devastato lokapitāmahaḥ /
MBh, 12, 273, 43.1 apsarasa ūcuḥ /
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 274, 10.2 apsarogaṇasaṃghāśca samājagmur anekaśaḥ //
MBh, 12, 309, 58.1 yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha /
MBh, 12, 310, 19.2 viśvāvasuśca gandharvaḥ siddhāścāpsarasāṃ gaṇāḥ //
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 5.1 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām /
MBh, 12, 311, 14.1 jegīyante sma gandharvā nanṛtuścāpsarogaṇāḥ /
MBh, 12, 312, 36.2 smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ //
MBh, 12, 314, 4.1 tam apsarogaṇākīrṇaṃ gītasvananināditam /
MBh, 12, 319, 15.1 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ /
MBh, 12, 319, 18.1 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ /
MBh, 12, 320, 17.1 tasyāṃ krīḍantyabhiratāḥ snānti caivāpsarogaṇāḥ /
MBh, 12, 320, 28.1 tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ /
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 338, 20.1 gandharvair apsarobhiśca satataṃ saṃniṣevitam /
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 14, 91.2 sevyamāno 'psarobhiśca divyagandharvanāditaḥ //
MBh, 13, 14, 198.2 ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā //
MBh, 13, 15, 25.1 gandharvāpsarasaścaiva gītavāditrakovidāḥ /
MBh, 13, 17, 114.1 mahāgīto mahānṛtto hyapsarogaṇasevitaḥ /
MBh, 13, 20, 17.2 bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ //
MBh, 13, 20, 21.1 etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ /
MBh, 13, 26, 9.3 vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ //
MBh, 13, 26, 21.2 nivāse 'psarasāṃ divye kāmacārī mahīyate //
MBh, 13, 26, 26.2 āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ //
MBh, 13, 26, 42.2 nandane sevyate dāntastvapsarobhir ahiṃsakaḥ //
MBh, 13, 38, 3.2 dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām //
MBh, 13, 38, 4.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ /
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 54, 12.2 kvacid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva //
MBh, 13, 54, 21.1 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ /
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 63, 30.2 prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān //
MBh, 13, 78, 22.2 gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ //
MBh, 13, 79, 5.2 gandharvāpsaraso yatra tatra yānti sahasradāḥ //
MBh, 13, 80, 29.1 upakrīḍanti tān rājañśubhāścāpsarasāṃ gaṇāḥ /
MBh, 13, 93, 16.2 upasthitā hyapsarobhir gandharvaiśca janādhipa //
MBh, 13, 98, 19.2 apsarobhiśca satataṃ devaiśca bharatarṣabha //
MBh, 13, 105, 18.3 gandharvayakṣair apsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 23.3 gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 109, 36.1 adhivāse so 'psarasāṃ nṛtyagītavinādite /
MBh, 13, 109, 52.2 śataṃ cāpsarasaḥ kanyā ramayantyapi taṃ naram //
MBh, 13, 110, 12.2 dve samāpte tataḥ padme so 'psarobhir vaset saha //
MBh, 13, 110, 15.1 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha /
MBh, 13, 110, 26.1 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate /
MBh, 13, 110, 82.1 uttamaṃ labhate sthānam apsarogaṇasevitam /
MBh, 13, 110, 86.1 gandharvair apsarobhiśca divyamālyānulepanaiḥ /
MBh, 13, 110, 94.2 kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 104.2 sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 110, 106.1 gandharvair apsarobhiśca pūjyamānaḥ pramodate /
MBh, 13, 110, 117.2 apsarogaṇasampūrṇaṃ gandharvair abhināditam //
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 13, 127, 9.1 pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam /
MBh, 13, 130, 42.2 yakṣeṣvaiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ //
MBh, 13, 133, 6.2 sahāpsarobhir mudito ramitvā nandanādiṣu //
MBh, 13, 134, 57.2 gandharvāpsarasaścaiva praṇamya śirasā bhavam //
MBh, 13, 139, 15.2 prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam /
MBh, 13, 143, 14.1 taṃ gandharvā apsarasaśca nityam upatiṣṭhante vibudhānāṃ śatāni /
MBh, 13, 146, 17.1 ṛṣayaścāpi devāśca gandharvāpsarasastathā /
MBh, 13, 151, 9.2 devakanyā mahābhāgā divyāścāpsarasāṃ gaṇāḥ //
MBh, 14, 8, 5.2 gandharvāpsarasaścaiva yakṣā devarṣayastathā //
MBh, 14, 10, 26.1 kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram /
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 43, 15.2 ratīnāṃ vasumatyastu strīṇām apsarasastathā //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
MBh, 14, 90, 35.2 gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ //
MBh, 14, 95, 24.1 divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ /
MBh, 15, 39, 6.1 gandharvāpsarasaścaiva piśācā guhyarākṣasāḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 5, 22.2 pratyudyayur munayaścāpi siddhā gandharvamukhyāśca sahāpsarobhiḥ //
MBh, 16, 5, 24.2 gandharvāgryair apsarobhir varābhiḥ siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ //
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
MBh, 18, 5, 21.3 tāś cāpyapsaraso bhūtvā vāsudevam upāgaman //
Manusmṛti
ManuS, 1, 37.1 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
ManuS, 4, 183.1 jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ /
ManuS, 12, 47.2 tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ //
Rāmāyaṇa
Rām, Bā, 16, 5.1 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca /
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 44, 18.1 atha dhanvantarir nāma apsarāś ca suvarcasaḥ /
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 62, 4.1 tataḥ kālena mahatā menakā paramāpsarāḥ /
Rām, Bā, 62, 6.2 apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame /
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Bā, 75, 10.1 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ /
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 85, 23.1 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
Rām, Ay, 85, 42.2 āgur viṃśatisāhasrā nandanād apsarogaṇāḥ //
Rām, Ay, 85, 54.2 apsarogaṇasaṃyuktāḥ sainyā vācam udairayan //
Rām, Ār, 1, 3.2 pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ //
Rām, Ār, 10, 14.2 pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ //
Rām, Ār, 10, 15.1 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ /
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 10, 17.1 tatraivāpsarasaḥ pañca nivasantyo yathāsukham /
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 33, 20.2 gandharvāpsarasaś caiva dadarśa dhanadānujaḥ //
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ki, 28, 5.1 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ /
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Ki, 40, 15.2 tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ //
Rām, Ki, 40, 22.2 devarṣiyakṣapravarair apsarobhiś ca sevitam //
Rām, Ki, 42, 21.2 haṃsakāraṇḍavākīrṇā apsarogaṇasevitā //
Rām, Ki, 50, 14.1 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam /
Rām, Ki, 65, 8.1 apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā /
Rām, Ki, 65, 8.1 apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā /
Rām, Su, 3, 24.2 strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva //
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Yu, 31, 51.2 ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā //
Rām, Yu, 78, 37.2 abhijajñe ca saṃnādo gandharvāpsarasām api //
Rām, Yu, 116, 62.1 prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /
Rām, Utt, 2, 8.2 krīḍantyo 'psarasaścaiva taṃ deśam upapedire //
Rām, Utt, 5, 30.2 bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ //
Rām, Utt, 6, 53.1 sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ /
Rām, Utt, 10, 7.1 samāpte niyame tasya nanṛtuścāpsarogaṇāḥ /
Rām, Utt, 10, 33.1 nandane 'psarasaḥ sapta mahendrānucarā daśa /
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 12, 16.2 iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā /
Rām, Utt, 26, 4.2 apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye //
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //
Rām, Utt, 31, 15.1 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ /
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 68, 11.2 upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam /
Rām, Utt, 73, 1.2 upākrāmat saraḥ puṇyam apsarobhir niṣevitam //
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 88, 6.2 aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā /
Rām, Utt, 96, 16.1 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ /
Rām, Utt, 100, 5.1 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule /
Rām, Utt, 100, 12.1 ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ /
Saundarānanda
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
SaundĀ, 10, 33.2 manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ //
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 10, 63.1 tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase /
SaundĀ, 11, 2.2 cacāra viraso dharmaṃ niveśyāpsaraso hṛdi //
SaundĀ, 11, 6.2 cintayāpsarasāṃ caiva niyamenāyatena ca //
SaundĀ, 11, 19.1 apsarobhṛtako dharmaṃ carasītyabhidhīyase /
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 11, 31.1 saṃsāre vartamānena yadā cāpsarasastvayā /
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
SaundĀ, 12, 13.1 apsaraḥprāptaye yanme bhagavan pratibhūrasi /
SaundĀ, 12, 13.2 nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
Agnipurāṇa
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 18, 17.1 saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ /
Amarakośa
AKośa, 1, 11.1 vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ /
AKośa, 1, 61.2 striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 60.2 yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 29.1 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām /
BKŚS, 5, 320.1 yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ /
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 17, 100.2 pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ //
BKŚS, 18, 263.1 rākṣasyo hy apsarorūpā mādṛśeṣu pramādiṣu /
BKŚS, 20, 136.1 apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam /
BKŚS, 20, 427.2 tadāsannavimānasthair dṛṣṭam apsarasāṃ gaṇaiḥ //
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 3, 186.1 yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 199.0 tā api apsaraso 'ntarhitāśca //
Divyāv, 1, 202.0 tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam tā apsarasaḥ prādurbhūtāḥ //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 244.0 sāpi apsarā antarhitā //
Divyāv, 1, 248.0 sāpi apsarāḥ prādurbhūtā //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 426.0 yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ pratispardhinyaḥ //
Divyāv, 8, 462.0 tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥ pratispardhinyaḥ śatasahasraśobhitāḥ //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 19, 562.1 śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn //
Harivaṃśa
HV, 2, 48.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ //
HV, 3, 92.2 khasā tu yakṣarakṣāṃsi munir apsarasas tathā //
HV, 6, 33.1 padmapatre punar dugdhā gandharvaiḥ sāpsarogaṇaiḥ /
HV, 23, 147.2 gandharvair apsarobhiś ca nityam evopaśobhitāḥ //
HV, 25, 10.1 gopālī tv apsarās tasya gopastrīveṣadhāriṇī /
Kirātārjunīya
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 4.1 yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti /
KumSaṃ, 3, 17.2 anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ //
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 7, 91.2 apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.2 viharaty apsarobhis te ripuvargo divaṃ gataḥ //
Kūrmapurāṇa
KūPur, 1, 1, 106.2 anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ /
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 14, 48.1 devāṅganāsahasrāḍhyam apsarogītanāditam /
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 17, 13.1 khasā vai yakṣarakṣāṃsi munirapsarasastathā /
KūPur, 1, 22, 12.2 nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ //
KūPur, 1, 22, 21.1 vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām /
KūPur, 1, 22, 23.2 jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt //
KūPur, 1, 22, 24.1 adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
KūPur, 1, 22, 26.1 tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
KūPur, 1, 22, 28.1 tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ /
KūPur, 1, 22, 39.2 vāsamapsarasā bhūyastapoyogamanuttamam //
KūPur, 1, 25, 7.1 gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
KūPur, 1, 25, 9.1 gandharvakanyakā divyāstadvadapsarasāṃ varāḥ /
KūPur, 1, 25, 32.1 vīkṣya yāntam amitraghnaṃ gandharvāpsarasāṃ varāḥ /
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 40, 1.3 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
KūPur, 1, 40, 14.1 kratusthalāpsarovaryā tathānyā puñjikasthalā /
KūPur, 1, 40, 18.2 gandharvāpsarasaścainaṃ nṛtyageyairupāsate //
KūPur, 1, 44, 11.1 tamindramapsaraḥsaṅghā gandharvā gītatatparāḥ /
KūPur, 1, 44, 20.1 tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
KūPur, 1, 44, 22.1 apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ /
KūPur, 1, 46, 38.1 nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam /
KūPur, 1, 46, 45.2 vasanti tatrāpsaraso rambhādyā ratilālasāḥ //
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
KūPur, 2, 39, 42.2 snānamātrādapsarobhirmodate kālamakṣayam //
KūPur, 2, 39, 69.2 gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava //
KūPur, 2, 40, 23.2 krīḍate nākalokastho hyapsarobhiḥ sa modate //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 42, 19.2 neduḥ samantataḥ sarve nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 48, 12.1 strīsahasraiḥ samākīrṇā cāpsarobhiḥ samantataḥ /
LiPur, 1, 51, 24.2 yakṣagandharvanārībhir apsarobhiś ca sevitā //
LiPur, 1, 52, 33.2 suvarṇavarṇāś ca narāḥ striyaścāpsarasopamāḥ //
LiPur, 1, 52, 45.1 hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ /
LiPur, 1, 54, 22.1 gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ /
LiPur, 1, 55, 17.2 gandharvairapsarobhiś ca grāmaṇīsarparākṣasaiḥ //
LiPur, 1, 55, 19.2 gandharvāpsarasaścaiva nṛtyageyairupāsate //
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 55, 47.1 kṛtasthalāpsarāścaiva tathā vai puñjikasthalā /
LiPur, 1, 55, 56.2 ghṛtācī cāpsaraḥśreṣṭhā viśvācī cātiśobhanā //
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
LiPur, 1, 55, 68.1 gandharvāpsarasaścaiva nṛtyageyairupāsate /
LiPur, 1, 55, 72.1 ṛṣayo devagandharvapannagāpsarasāṃ gaṇāḥ /
LiPur, 1, 63, 39.2 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā //
LiPur, 1, 63, 69.1 bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ /
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 72, 28.2 upanṛttaścāpsarasāṃ gaṇairnṛtyaviśāradaiḥ //
LiPur, 1, 76, 20.2 apsarogaṇasaṃkīrṇair devadānavadurlabhaiḥ //
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 77, 10.2 apsarogaṇasaṃkīrṇairdevadānavadurlabhaiḥ //
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 80, 32.2 nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ //
LiPur, 1, 80, 38.2 viśālajaghanā yakṣā gandharvāpsarasas tathā //
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 92, 17.1 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam /
LiPur, 1, 92, 41.2 apsarogaṇagandharvaiḥ sadā saṃsevite śubhe //
LiPur, 1, 95, 34.1 sevitaṃ gaṇagandharvaiḥ siddhairapsarasāṃ gaṇaiḥ /
LiPur, 1, 102, 24.1 apsarobhiḥ pranṛttābhiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 103, 10.2 koṭirapsaraso divyāstāsāṃ ca paricārikāḥ //
LiPur, 1, 103, 52.1 devadundubhayo nedurnanṛtuścāpsarogaṇāḥ /
LiPur, 2, 3, 9.2 gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ //
LiPur, 2, 3, 86.1 gandharvāpsarasāṃ saṃghaiḥ pūjyamānas tatastataḥ /
LiPur, 2, 22, 62.2 ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ //
LiPur, 2, 47, 49.2 tena devagaṇā rudrā ṛṣayo 'psarasastathā //
Matsyapurāṇa
MPur, 6, 45.1 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā /
MPur, 10, 24.1 gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ /
MPur, 15, 3.2 yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ //
MPur, 22, 58.1 tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam /
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 49, 4.2 bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ //
MPur, 50, 10.1 skannaṃ retaḥ satyadhṛterdṛṣṭvā cāpsarasaṃ jale /
MPur, 61, 22.2 śakreṇa mādhavānaṅgāvapsarogaṇasaṃyutau //
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 70, 21.1 hutāśanasutāḥ sarvā bhavantyo'psarasaḥ purā /
MPur, 78, 10.2 apsarobhiḥ parivṛtastato yāti parāṃ gatim //
MPur, 80, 11.1 apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye /
MPur, 83, 45.1 apsarogaṇagandharvairākīrṇena virājatā /
MPur, 89, 10.2 vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ /
MPur, 91, 10.1 somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ /
MPur, 93, 56.1 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ /
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 105, 4.2 gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ //
MPur, 107, 5.1 apsarogaṇasaṃgītaiḥ supto'sau pratibudhyate /
MPur, 113, 42.3 śailarāje pramodante sarvato'psarasāṃ gaṇaiḥ //
MPur, 113, 74.1 mithunāni prajāyante striyaścāpsarasopamāḥ /
MPur, 114, 65.2 suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ //
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 116, 13.2 madhyāhnasamaye rājankrīḍantyapsarasāṃ gaṇāḥ //
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
MPur, 116, 18.2 tapovanāśca ṛṣayastathā devāḥ sahāpsarāḥ //
MPur, 117, 7.0 sālaktakair apsarasāṃ mudritaṃ caraṇaiḥ kvacit //
MPur, 117, 9.1 āpānabhūmau galitairgandharvāpsarasāṃ kvacit /
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 120, 35.1 evam apsarasāṃ paśyankrīḍitāni sa parvate /
MPur, 120, 36.1 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 121, 3.1 apsaro'nugupto rājā modate hyalakādhipaḥ /
MPur, 126, 2.1 gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ /
MPur, 126, 4.2 kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā //
MPur, 126, 11.2 pramlocetyapsarāścaiva nimrocantī ca te ubhe //
MPur, 126, 19.1 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā /
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 126, 26.2 gandharvāpsarasaścaiva gītanṛtyairupāsate //
MPur, 126, 46.2 sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ //
MPur, 133, 9.2 varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 148, 29.2 vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ //
MPur, 153, 161.2 gandharvakiṃnarodgītamapsaronṛtyasaṃkulam //
MPur, 153, 218.1 stūyamāno ditisutairapsarobhirvinoditaḥ /
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 495.2 tato gandharvagītena nṛtyenāpsarasāmapi //
MPur, 161, 8.2 rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ //
MPur, 163, 73.2 kṣobhitāstena daityena sadevāścāpsarogaṇāḥ //
MPur, 163, 75.2 jātarūpamayaiḥ śṛṅgairapsarogaṇanāditam //
MPur, 163, 105.1 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca /
MPur, 165, 22.1 gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
MPur, 174, 8.2 sundaryaḥ parinṛtyanti śataśo'psarasāṃ gaṇāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 3, 7.2 vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Viṣṇupurāṇa
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 9, 100.2 ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
ViPur, 1, 15, 12.1 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 17, 9.1 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ /
ViPur, 1, 21, 25.1 khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā /
ViPur, 2, 5, 24.1 gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ /
ViPur, 2, 10, 2.2 gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ //
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
ViPur, 2, 10, 20.2 nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
ViPur, 4, 1, 33.1 taṃ cālambusā nāma varāpsarās tṛṇabinduṃ bheje //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 4, 6, 68.1 tāsāṃ cāpsarasām ūrvaśī kathayāmāsa //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 3, 5.2 jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 33, 5.2 aniruddhamathāninye citralekhā varāpsarāḥ //
ViPur, 5, 38, 77.1 rambhātilottamādyāstaṃ vaidikyo 'psaraso 'bruvan /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
Śatakatraya
ŚTr, 2, 74.2 yasmāt tapaso 'pi phalaṃ svargaḥ svarge 'pi cāpsarasaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 87.2 kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ //
AbhCint, 2, 97.1 svaḥsvargivadhvo 'psarasaḥ svarveśyā urvaśīmukhāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 14.2 sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ //
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 3, 6.1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
BhāgPur, 3, 10, 27.2 gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ //
BhāgPur, 3, 20, 38.2 kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān //
BhāgPur, 3, 24, 7.2 gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā //
BhāgPur, 3, 33, 34.1 siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ /
BhāgPur, 4, 1, 22.1 apsaromunigandharvasiddhavidyādharoragaiḥ /
BhāgPur, 4, 6, 9.2 juṣṭaṃ kinnaragandharvair apsarobhir vṛtaṃ sadā //
BhāgPur, 4, 18, 17.1 gandharvāpsaraso 'dhukṣanpātre padmamaye payaḥ /
BhāgPur, 4, 19, 4.2 upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ //
BhāgPur, 4, 20, 35.2 kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ //
BhāgPur, 8, 8, 8.1 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ /
BhāgPur, 10, 3, 6.2 vidyādharyaśca nanṛturapsarobhiḥ samaṃ mudā //
BhāgPur, 10, 4, 11.1 siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ /
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
BhāgPur, 11, 6, 3.1 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ /
BhāgPur, 11, 12, 3.2 gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ //
BhāgPur, 11, 16, 33.1 viśvāvasuḥ pūrvacittir gandharvāpsarasām aham /
Bhāratamañjarī
BhāMañj, 1, 205.2 śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat //
BhāMañj, 1, 240.2 vighnāya surarājena visṛṣṭāpsarasā varā //
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 12, 22.1 paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ /
BhāMañj, 12, 48.2 vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ //
BhāMañj, 13, 873.2 tālavyālolavalayaṃ gītamapsarasāṃ kva tat //
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 13, 1189.1 taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam /
BhāMañj, 13, 1384.1 ciramapsarasāṃ nṛttairgītairgandharvayoṣitām /
BhāMañj, 14, 181.2 karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ //
BhāMañj, 18, 27.1 apsaronṛttalalitān gāyan gandharvakiṃnarān /
Devīkālottarāgama
DevīĀgama, 1, 56.1 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
Garuḍapurāṇa
GarPur, 1, 4, 30.1 gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
GarPur, 1, 6, 64.1 khagā ca yakṣarakṣāṃsi munirapsarasastathā /
GarPur, 1, 58, 21.1 nṛtyantyo 'psaraso yānti sūryasyānuniśācarāḥ /
Kathāsaritsāgara
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 2, 1, 24.1 sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
KSS, 2, 1, 25.2 sāpyapsarā jhagityāsīt tadrūpākṛṣṭalocanā //
KSS, 2, 1, 29.1 sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
KSS, 2, 1, 32.1 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
KSS, 3, 3, 5.1 bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ /
KSS, 3, 3, 30.1 śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
KSS, 3, 3, 34.2 tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ //
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 6, 1, 60.1 tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi /
KSS, 6, 1, 60.2 ekā surabhidattākhyā nādṛśyata varāpsarāḥ //
KSS, 6, 1, 68.2 trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ //
KSS, 6, 1, 70.2 ahalyākāmukaḥ so 'syai śāpam apsarase dadau //
KSS, 6, 1, 73.1 tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
KSS, 6, 2, 64.1 cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
KSS, 6, 2, 66.1 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Narmamālā
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
Rasaratnasamuccaya
RRS, 3, 4.2 siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 218.2 ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam //
Rasārṇava
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 18, 224.1 apsarogītavāditrairnṛtyairapi manoharaiḥ /
Skandapurāṇa
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 9, 26.1 devagandharvacaritam apsarogaṇasevitam /
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 26.1 tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ /
SkPur, 13, 69.1 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
SkPur, 19, 11.2 adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //
SkPur, 22, 12.2 siddhacāraṇasaṃkīrṇamapsarogaṇasevitam /
SkPur, 23, 30.1 gandharvāpsarasaścaiva nāradaḥ parvatastathā /
SkPur, 25, 11.2 tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ /
Tantrāloka
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
Ānandakanda
ĀK, 1, 2, 142.2 muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ //
ĀK, 1, 2, 172.2 vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava //
ĀK, 1, 10, 137.1 gāyakā nāradādyāśca nartakyaścāpsaro'ṅganāḥ /
ĀK, 1, 13, 4.2 siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.2 vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ //
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
Haribhaktivilāsa
HBhVil, 2, 127.2 devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ //
HBhVil, 3, 335.3 devā yakṣās tathā nāgā gandharvāpsarasāṃ gaṇāḥ //
HBhVil, 4, 54.2 nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ //
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.3 mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret /
HBhVil, 5, 214.1 siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 74.2 apsarogaṇasaṃvītā yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
SkPur (Rkh), Revākhaṇḍa, 21, 40.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 23, 4.2 bruvantyapsarasaḥ sarvā mama bhartā bhavediti //
SkPur (Rkh), Revākhaṇḍa, 26, 54.1 bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 22.2 gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha //
SkPur (Rkh), Revākhaṇḍa, 29, 31.1 gandharvāpsaraḥsaṃkīrṇe vimāne sūryasannibhe /
SkPur (Rkh), Revākhaṇḍa, 34, 22.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 31.1 urvaśyādyā apsaraso gītavāditrayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 32.1 na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā /
SkPur (Rkh), Revākhaṇḍa, 49, 30.2 śūlapāṇiḥ samabhyarcya indrādyairapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 63.1 gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi /
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 54, 68.2 vimānair vividhair divyair apsarogaṇasevitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 49.2 apsarogīyamānaṃ tu bhaktyānamya ca keśavam //
SkPur (Rkh), Revākhaṇḍa, 83, 110.1 gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 94, 4.2 sarvasaukhyasamāyukto 'psarobhiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 119, 9.2 mṛto viṣṇupuraṃ yāti gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 44.2 sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 3.2 apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 9.2 jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 21.2 gandharvāpsarasaścaiva maruto mārutāstathā //
SkPur (Rkh), Revākhaṇḍa, 150, 11.1 apsarāṃ menakāṃ rambhāṃ ghṛtācīṃ ca tilottamām /
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 150, 20.1 kāmaṃ dṛṣṭvā kṣayaṃ yātaṃ tatra devāpsarogaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 48.1 tatra divyāpsarobhiśca devagandharvagāyanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 7.2 ārūḍhaḥ paramaṃ yānaṃ gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 7.1 gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 98.1 sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 2.2 apsarogītanādena nṛtyantyo vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 41.1 gandharvāpsaraḥsambādhaṃ vimānaṃ sārvakāmikam /
SkPur (Rkh), Revākhaṇḍa, 180, 68.1 tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 17.2 yuyojāpsarasastatra tayorvighnacikīrṣayā //
SkPur (Rkh), Revākhaṇḍa, 192, 24.3 jagmurapsarasaḥ sarvā vasantaśca mahīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 29.1 jagau manoharaṃ kācinnanarta tatra cāpsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 36.2 tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī //
SkPur (Rkh), Revākhaṇḍa, 192, 45.1 tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 46.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 60.2 svāgataṃ mādhave kāme bhavatvapsarasāmapi /
SkPur (Rkh), Revākhaṇḍa, 192, 88.2 urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 2.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 10.1 samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 48.2 ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 2.1 dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām /
SkPur (Rkh), Revākhaṇḍa, 194, 16.3 tadā darśaya yaddṛṣṭamapsarobhis tavānagha //
SkPur (Rkh), Revākhaṇḍa, 196, 3.2 sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 11.2 gandharvair apsarobhiśca sevyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 2.2 dānavagandharvairapsarobhiśca sevitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas tā imā āsata iti yuvatīḥ śobhanā upadiśati //