Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 2, 2, 3.1 anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt /
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.3 apsarāsu yā medhā gandharveṣu ca yanmanaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.6 yā medhā apsaraḥsu gandharveṣu ca yan manaḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 11.7 yā medhāpsaraḥsu gandharveṣu ca yan manaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
Vārāhagṛhyasūtra
VārGS, 5, 30.4 yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
Mahābhārata
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
Rāmāyaṇa
Rām, Bā, 16, 5.1 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca /
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Saundarānanda
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
Matsyapurāṇa
MPur, 163, 105.1 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca /
Kathāsaritsāgara
KSS, 6, 1, 60.1 tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi /