Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Sāmavidhānabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 89, 3.2 cetantīm aśmalāṃ palām indro apsaraso hanat //
AVP, 12, 7, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmasi /
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmahe /
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 11, 6, 4.1 gandharvāpsaraso brūmo aśvinā brahmaṇaspatim /
AVŚ, 11, 9, 15.1 śvanvatīr apsaraso rūpakā utārbude /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
Gopathabrāhmaṇa
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 55, 11.1 sa gandharvāpsaraso 'bravīd ā mā gāyateti /
JUB, 3, 25, 5.3 apsarasa iti /
JUB, 3, 25, 5.4 tam apsaraso 'bhipravahanti //
Jaiminīyabrāhmaṇa
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 25.0 gandharvāpsarasas tena prīṇāti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
Ṛgveda
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
Buddhacarita
BCar, 8, 64.2 sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati //
Mahābhārata
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 2, 11, 36.2 yakṣān suparṇān kāleyān gandharvāpsarasastathā //
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 186, 108.1 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate /
MBh, 5, 9, 9.2 ājñāpayat so 'psarasastvaṣṭṛputrapralobhane //
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 12, 264, 14.1 paśya hyapsaraso divyā mayā dattena cakṣuṣā /
MBh, 12, 273, 41.1 āhūyāpsaraso devastato lokapitāmahaḥ /
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 13, 14, 198.2 ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
Manusmṛti
ManuS, 1, 37.1 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
Rāmāyaṇa
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ār, 33, 20.2 gandharvāpsarasaś caiva dadarśa dhanadānujaḥ //
Saundarānanda
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 10, 63.1 tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase /
SaundĀ, 11, 2.2 cacāra viraso dharmaṃ niveśyāpsaraso hṛdi //
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
Daśakumāracarita
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
Divyāvadāna
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Harivaṃśa
HV, 3, 92.2 khasā tu yakṣarakṣāṃsi munir apsarasas tathā //
Kūrmapurāṇa
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 17, 13.1 khasā vai yakṣarakṣāṃsi munirapsarasastathā /
Nāṭyaśāstra
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 3, 7.2 vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn //
Viṣṇupurāṇa
ViPur, 1, 21, 25.1 khaṣā tu yakṣarakṣāṃsi munir apsarasas tathā /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
Garuḍapurāṇa
GarPur, 1, 6, 64.1 khagā ca yakṣarakṣāṃsi munirapsarasastathā /
Haribhaktivilāsa
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.3 mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 32.1 na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā /
SkPur (Rkh), Revākhaṇḍa, 192, 17.2 yuyojāpsarasastatra tayorvighnacikīrṣayā //