Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 15.2 antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.26 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 21.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 33.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
Ṛgveda
ṚV, 1, 140, 9.2 vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha //
ṚV, 3, 55, 14.1 padyā vaste pururūpā vapūṃṣy ūrdhvā tasthau tryaviṃ rerihāṇā /
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 45, 4.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /