Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
Atharvaveda (Śaunaka)
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 6, 30, 3.1 bṛhatpalāśe subhage varṣavṛddha ṛtāvari /
AVŚ, 6, 36, 1.1 ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 10, 10, 9.1 yad ādityair hūyamānopātiṣṭha ṛtāvari /
AVŚ, 10, 10, 16.1 abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 1.1 visṛṣṭavāgananvārabhya tūṣṇīm uttarā dohayitvā kumbhyāṃ saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 6.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti //
JUB, 1, 44, 10.1 svair mantrair anṛtupā ṛtāveti /
JUB, 1, 44, 10.2 anṛtupā hy eṣa etad ṛtāvā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 12, 3, 3.1 indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
Taittirīyasaṃhitā
TS, 1, 1, 3, 10.0 sam pṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaye //
TS, 1, 3, 14, 2.1 ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ /
TS, 2, 1, 11, 5.1 asuryam ṛtāvānaś cayamānā ṛṇāni /
Vaitānasūtra
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 28.1 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
Ṛgveda
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 3, 13, 2.1 ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ /
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 53, 8.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā //
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 12.1 sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 10, 7.2 itthā yajamānād ṛtāvaḥ //
ṚV, 4, 18, 6.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ /
ṚV, 4, 38, 7.1 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye /
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 65, 2.2 tā satpatī ṛtāvṛdha ṛtāvānā jane jane //
ṚV, 5, 67, 4.1 te hi satyā ṛtaspṛśa ṛtāvāno jane jane /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 6, 61, 9.1 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī /
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 66, 13.1 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 23, 8.2 mitraṃ na jane sudhitam ṛtāvani //
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 8, 23, 30.2 ṛtāvānā samrājā pūtadakṣasā //
ṚV, 8, 25, 1.2 ṛtāvānā yajase pūtadakṣasā //
ṚV, 8, 25, 3.2 mahī jajānāditir ṛtāvarī //
ṚV, 8, 25, 4.2 ṛtāvānāv ṛtam ā ghoṣato bṛhat //
ṚV, 8, 25, 7.2 ṛtāvānā samrājā namase hitā //
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 8, 75, 3.2 ṛtāvā yajñiyo bhuvaḥ //
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 66, 6.2 vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ //
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 154, 4.1 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //