Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
Atharvaveda (Śaunaka)
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
Ṛgveda
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 3, 6, 10.2 prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye //
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 66, 6.2 vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //