Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 3, 1, 3.0 pra vo mahe mandamānāyāndhasa iti nividdhānam //
AĀ, 5, 3, 2, 5.2 tābhir ma iha dhukṣvāmṛtasya śriyaṃ mahīm //
Aitareyabrāhmaṇa
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
Atharvaprāyaścittāni
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 4, 3, 6.0 madhyamena parṇena mahī dyaur iti tad antaḥparidhideśe ninayet //
Atharvaveda (Paippalāda)
AVP, 4, 1, 9.2 taṃ yonyor vidravantyoḥ pary apaśyad ditir mahī //
AVP, 5, 2, 5.1 nūnaṃ tad asya gavyaṃ hinoti maho devasya pūrvasya mahi /
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 1.2 mahe raṇāya cakṣase //
AVŚ, 1, 17, 2.2 kaniṣṭhikā ca tiṣṭhati tiṣṭhād id dhamanir mahī //
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 2, 31, 1.1 indrasya yā mahī dṛṣat krimer viśvasya tarhaṇī /
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 1, 6.1 nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 5, 2, 8.2 maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān //
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 6, 6, 3.2 apa tasya balaṃ tira mahīva dyaur vadhatmanā //
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 26, 8.1 divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt /
AVŚ, 8, 8, 13.2 madhyena ghnanto yantu senām aṅgiraso mahīm //
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 10, 2, 7.1 hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam /
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
AVŚ, 10, 7, 2.2 kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam //
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 8, 15.2 tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī //
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 13, 1, 45.2 sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm //
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
AVŚ, 18, 1, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan //
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 15, 8.1 mama pare mamāpare mameyaṃ pṛthivī mahī /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 6.1 parīmaṃ soma brahmaṇā mahe śrotrāya dadhmasi /
JaimGS, 1, 12, 7.1 parīmam indra brahmaṇā mahe rāṣṭrāya dadhmasi /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
Jaiminīyabrāhmaṇa
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 mahe raṇāya cakṣase //
Kauśikasūtra
KauśS, 2, 3, 1.0 kathaṃ mahe iti mādānakaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 10, 5, 3.0 mahīm u ṣv iti talpam ālambhayati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.3 parīmaṃ somaṃ tejase mahe śrotrāya dadhmasi /
KāṭhGS, 41, 7.5 parīmam indram ojase mahe kṣatrāya dadhmasi /
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
Kāṭhakasaṃhitā
KS, 14, 6, 41.0 vājasya nu prasave mātaraṃ mahīm iti //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 2, 5.2 sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //
MS, 1, 11, 6, 16.0 vājasya nu prasave mātaraṃ mahīm //
MS, 2, 7, 5, 4.2 mahe raṇāya cakṣase //
MS, 2, 7, 5, 10.2 sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //
MS, 2, 7, 6, 20.0 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye //
MS, 2, 7, 14, 11.1 iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ /
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
MS, 3, 11, 2, 50.0 vācā sarasvatī mahā indrāya duha indriyam //
Mānavagṛhyasūtra
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.7 mahī viśpatnī sadane ṛtasya /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 4, 4, 3, 3.4 prothad aśvo na yavase aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
TS, 5, 1, 6, 60.1 kṛtvāya sā mahīm ukhām iti nidadhāti //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 5, 14.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā //
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 9, 5.2 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
VSM, 11, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
VSM, 11, 50.2 mahe raṇāya cakṣase //
VSM, 11, 59.3 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye /
VSM, 12, 110.1 iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ /
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 20.1 mahī viśpatnī sadanī ṛtasyārvācī etaṃ dharuṇe rayīṇām /
VārŚS, 2, 1, 1, 39.1 kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 3, 13, 5.1 antarhitā girayo 'ntarhitā pṛthivī mahī me /
Ṛgveda
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 1, 6, 6.2 mahām anūṣata śrutam //
ṚV, 1, 6, 10.2 indram maho vā rajasaḥ //
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 19, 3.1 ye maho rajaso vidur viśve devāso adruhaḥ /
ṚV, 1, 22, 11.1 abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ /
ṚV, 1, 31, 3.2 arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso //
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 56, 1.2 dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam //
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 105, 6.2 kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī //
ṚV, 1, 105, 10.1 amī ye pañcokṣaṇo madhye tasthur maho divaḥ /
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 121, 8.1 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam /
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 124, 6.2 arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 128, 7.3 sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ //
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 130, 7.3 maho dhanāni dayamāna ojasā viśvā dhanāny ojasā //
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 1, 146, 3.2 anapavṛjyāṁ adhvano mimāne viśvān ketāṁ adhi maho dadhāne //
ṚV, 1, 146, 5.1 didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īᄆenyo maho arbhāya jīvase /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 169, 6.1 prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva /
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 1, 187, 1.1 pituṃ nu stoṣam maho dharmāṇaṃ taviṣīm /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 23, 17.2 sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari //
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 10, 6.2 mahe vājāya draviṇāya darśataḥ //
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 3, 31, 3.1 agnir jajñe juhvā rejamāno mahas putrāṁ aruṣasya prayakṣe /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 31, 13.1 mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ /
ṚV, 3, 34, 6.1 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi /
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 41, 6.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 4, 1, 11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau /
ṚV, 4, 2, 20.2 ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 14, 3.1 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā /
ṚV, 4, 19, 6.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 4, 31, 11.2 maho rāye divitmate //
ṚV, 4, 32, 1.2 mahān mahībhir ūtibhiḥ //
ṚV, 4, 32, 7.2 sa no yandhi mahīm iṣam //
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 4, 56, 5.1 pra vām mahi dyavī abhy upastutim bharāmahe /
ṚV, 4, 56, 7.1 mahī mitrasya sādhathas tarantī pipratī ṛtam /
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 66, 1.2 varuṇāya ṛtapeśase dadhīta prayase mahe //
ṚV, 5, 68, 3.1 tā naḥ śaktam pārthivasya maho rāyo divyasya /
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 6, 6.1 ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha /
ṚV, 6, 16, 2.1 sa no mandrābhir adhvare jihvābhir yajā mahaḥ /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 32, 1.1 apūrvyā purutamāny asmai mahe vīrāya tavase turāya /
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 45, 4.2 sa hi naḥ pramatir mahī //
ṚV, 6, 45, 27.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 6, 45, 30.2 asmān rāye mahe hinu //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 10.2 atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke //
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 55, 2.1 rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ /
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 3, 2.1 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt /
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 15, 14.1 adhā mahī na āyasy anādhṛṣṭo nṛpītaye /
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 20, 1.2 jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 28, 3.2 mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 9.1 mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 7, 36, 3.2 maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan //
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 37, 3.1 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge /
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 66, 6.2 maho rājāna īśate //
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 2, 32.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 7, 5.2 mahe śuṣmāya yemire //
ṚV, 8, 15, 13.1 araṃ kṣayāya no mahe viśvā rūpāṇy āviśan /
ṚV, 8, 16, 7.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 22, 7.2 yebhis tṛkṣiṃ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ //
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 23, 26.1 maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā /
ṚV, 8, 23, 29.2 maho rāyaḥ sātim agne apā vṛdhi //
ṚV, 8, 24, 10.1 ā vṛṣasva mahāmaha mahe nṛtama rādhase /
ṚV, 8, 25, 3.2 mahī jajānāditir ṛtāvarī //
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 26, 2.1 yuvaṃ varo suṣāmṇe mahe tane nāsatyā /
ṚV, 8, 26, 23.2 vahasva mahaḥ pṛthupakṣasā rathe //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 46, 25.1 ā no vāyo mahe tane yāhi makhāya pājase /
ṚV, 8, 46, 33.1 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam /
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 50, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 64, 12.1 tam adya rādhase mahe cārum madāya ghṛṣvaye /
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 72, 12.1 gāva upāvatāvatam mahī yajñasya rapsudā /
ṚV, 8, 90, 2.2 tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ //
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 93, 16.2 ā śuṣe rādhase mahe //
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 9, 5, 8.1 bhāratī pavamānasya sarasvatīᄆā mahī /
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 16, 5.2 mahe bharāya kāriṇaḥ //
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 41, 5.1 sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa /
ṚV, 9, 44, 1.1 pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi /
ṚV, 9, 46, 5.1 sa pavasva dhanañjaya prayantā rādhaso mahaḥ /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 65, 7.2 mahe sahasracakṣase //
ṚV, 9, 65, 13.1 ā na indo mahīm iṣam pavasva viśvadarśataḥ /
ṚV, 9, 66, 13.1 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ /
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 86, 44.1 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati /
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 9, 1.2 mahe raṇāya cakṣase //
ṚV, 10, 10, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan //
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 30, 1.2 mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim //
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 46, 5.1 pra bhūr jayantam mahāṃ vipodhāṃ mūrā amūram purāṃ darmāṇam /
ṚV, 10, 50, 1.1 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve /
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 56, 2.2 ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ //
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 63, 5.2 tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye //
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 93, 6.2 mahaḥ sa rāya eṣate 'ti dhanveva duritā //
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 96, 10.2 mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā //
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 111, 5.2 mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 120, 8.2 maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
ṚV, 10, 140, 5.1 iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ /
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
ṚV, 10, 150, 4.2 agnim maho dhanasātāv ahaṃ huve mṛḍīkaṃ dhanasātaye //
ṚV, 10, 188, 2.2 mahīm iyarmi suṣṭutim //
Ṛgvedakhilāni
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 3, 2, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚVKh, 4, 13, 2.1 yatheyaṃ pṛthivī mahy uttānā garbham ā dadhe /
Śvetāśvataropaniṣad
ŚvetU, 2, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.1 uta tvām adite mahi /
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 6, 4, 5.5 aganma mahā //
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //