Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
Aitareyabrāhmaṇa
AB, 1, 28, 4.0 imam mahe vidathyāya śūṣam iti triṣṭubhaṃ rājanyasyānubrūyāt //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 1.2 mahe raṇāya cakṣase //
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
Jaiminīyabrāhmaṇa
JB, 3, 273, 15.0 tā etā bhavanti pavasva soma mahe dakṣāyeti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 mahe raṇāya cakṣase //
Kauśikasūtra
KauśS, 2, 3, 1.0 kathaṃ mahe iti mādānakaśṛtaṃ kṣīraudanam aśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 4.2 mahe raṇāya cakṣase //
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 3, 11, 2, 50.0 vācā sarasvatī mahā indrāya duha indriyam //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 50.2 mahe raṇāya cakṣase //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
Ṛgveda
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 56, 1.2 dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam //
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 10, 6.2 mahe vājāya draviṇāya darśataḥ //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 5, 33, 1.1 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 32, 1.1 apūrvyā purutamāny asmai mahe vīrāya tavase turāya /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 45, 30.2 asmān rāye mahe hinu //
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 9.1 mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje /
ṚV, 8, 7, 5.2 mahe śuṣmāya yemire //
ṚV, 8, 15, 13.1 araṃ kṣayāya no mahe viśvā rūpāṇy āviśan /
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 16, 5.2 mahe bharāya kāriṇaḥ //
ṚV, 9, 65, 7.2 mahe sahasracakṣase //
ṚV, 9, 66, 13.1 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ /
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 77, 3.1 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 10, 9, 1.2 mahe raṇāya cakṣase //
ṚV, 10, 50, 1.1 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve /
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /