Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 5, 3, 1, 3.0 pra vo mahe mandamānāyāndhasa iti nividdhānam //
Aitareyabrāhmaṇa
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 6.1 parīmaṃ soma brahmaṇā mahe śrotrāya dadhmasi /
JaimGS, 1, 12, 7.1 parīmam indra brahmaṇā mahe rāṣṭrāya dadhmasi /
Jaiminīyabrāhmaṇa
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.3 parīmaṃ somaṃ tejase mahe śrotrāya dadhmasi /
KāṭhGS, 41, 7.5 parīmam indram ojase mahe kṣatrāya dadhmasi /
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
Ṛgveda
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 3, 41, 6.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 66, 1.2 varuṇāya ṛtapeśase dadhīta prayase mahe //
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 45, 27.1 sa mandasvā hy andhaso rādhase tanvā mahe /
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 7, 28, 3.2 mahe kṣatrāya śavase hi jajñe 'tūtujiṃ cit tūtujir aśiśnat //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 22, 7.2 yebhis tṛkṣiṃ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ //
ṚV, 8, 24, 10.1 ā vṛṣasva mahāmaha mahe nṛtama rādhase /
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 64, 12.1 tam adya rādhase mahe cārum madāya ghṛṣvaye /
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 70, 9.2 ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe //
ṚV, 8, 93, 16.2 ā śuṣe rādhase mahe //
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 2.0 imaṃ mahe vidathyāyoṣasaḥ pūrvā ityṛkchaḥ //