Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 6.0 atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati //
Kāṭhakasaṃhitā
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 3.2 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.10 samidhāgniṃ duvasyata //
Taittirīyasaṃhitā
TS, 5, 2, 2, 33.1 samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 12, 30.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
Ṛgveda
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 112, 15.1 yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ /
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 2, 8.1 namasyata havyadātiṃ svadhvaraṃ duvasyata damyaṃ jātavedasam /
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 8, 44, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //