Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
Aitareyabrāhmaṇa
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Ṛgveda
ṚV, 1, 27, 8.1 nakir asya sahantya paryetā kayasya cit /
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 52, 13.2 viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 84, 6.1 nakiṣ ṭvad rathītaro harī yad indra yacchase /
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 3, 49, 2.1 yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām /
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 1.2 nakir evā yathā tvam //
ṚV, 4, 30, 23.2 adyā nakiṣ ṭad ā minat //
ṚV, 4, 42, 6.1 ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam /
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 56, 2.1 nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram //
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 21, 14.1 nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ /
ṚV, 8, 24, 15.2 nakī rāyā naivathā na bhandanā //
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 32, 15.1 nakir asya śacīnāṃ niyantā sūnṛtānām /
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 45, 21.2 nakir yaṃ vṛṇvate yudhi //
ṚV, 8, 59, 2.2 yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 68, 8.2 nakiḥ śavāṃsi te naśat //
ṚV, 8, 70, 3.1 nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham /
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 132, 3.2 dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 134, 7.1 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi /
ṚV, 10, 134, 7.1 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi /
Ṛgvedakhilāni
ṚVKh, 1, 6, 2.2 yā tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate //