Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
Aitareyabrāhmaṇa
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 27, 8.0 tam aniruktaṃ śaṃsaty aniruktaṃ vai reto guhā yonyāṃ sicyate //
Atharvaveda (Paippalāda)
AVP, 5, 6, 3.2 guhā ye 'nye sūryāḥ svadhām anu caranti te //
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 1, 13, 3.2 vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ //
AVŚ, 2, 1, 1.1 venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam /
AVŚ, 2, 1, 2.1 pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat /
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 8, 9, 2.2 vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ //
AVŚ, 9, 10, 27.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
AVŚ, 10, 8, 6.1 āviḥ san nihitaṃ guhā jaran nāma mahat padam /
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 11, 7, 15.1 upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ /
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
AVŚ, 14, 1, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 11.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
Kauśikasūtra
KauśS, 13, 25, 4.5 yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.8 guhā praviṣṭāṃ sarirasya madhye /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 9.3 ahaṃ sūryam ubhayato dadarśāhaṃ devānāṃ paramaṃ guhā yat //
VSM, 9, 9.1 javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte /
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 13, 8, 1, 11.1 guhā sad avatāpi syāt /
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
Ṛgveda
ṚV, 1, 6, 5.1 vīḍu cid ārujatnubhir guhā cid indra vahnibhiḥ /
ṚV, 1, 23, 14.1 pūṣā rājānam āghṛṇir apagūḍhaṃ guhā hitam /
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 67, 3.1 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 164, 45.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 11, 5.1 guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 24, 6.1 abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam /
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 5, 10.2 yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe //
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 4, 7, 6.2 citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam //
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 8, 23.1 trīṇi padāny aśvinor āviḥ sānti guhā paraḥ /
ṚV, 8, 14, 8.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
ṚV, 9, 6, 9.2 guhā cid dadhiṣe giraḥ //
ṚV, 9, 10, 9.1 abhi priyā divas padam adhvaryubhir guhā hitam /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 22, 10.2 guhā yadī kavīnāṃ viśāṃ na kṣatraśavasām //
ṚV, 10, 39, 9.1 yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā /
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 46, 2.2 guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan //
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
Ṛgvedakhilāni
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 10, 2.1 pra tad voced amṛtaṃ nu vidvān gandharvo nāma nihitaṃ guhā yat /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //