Occurrences
Ṛgveda
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 6, 54, 7.1 mākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 8, 2, 42.1 uta su tye payovṛdhā mākī raṇasya naptyā /
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 67, 11.2 mākis tokasya no riṣat //
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 9, 85, 8.2 mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam //
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //