Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śvetāśvataropaniṣad
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
Aitareyabrāhmaṇa
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
Atharvaveda (Paippalāda)
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 102, 3.2 dvādaśartava ārtavāś ca te mā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 6, 77, 2.2 āvartanam nivartanaṃ yo gopā api taṃ huve //
AVŚ, 7, 26, 5.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
AVŚ, 7, 53, 2.2 śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 16, 2, 3.0 upahūto me gopāḥ upahūto gopīthaḥ //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Chāndogyopaniṣad
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
Gopathabrāhmaṇa
GB, 2, 2, 20, 12.0 indro vai gopāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 11.1 bhuvanasya gopā iti /
JUB, 3, 2, 11.2 sa u vāva bhuvanasya gopāḥ //
JUB, 3, 37, 1.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
JUB, 3, 37, 2.1 apaśyaṃ gopām anipadyamānam iti /
JUB, 3, 37, 2.2 prāṇo vai gopāḥ /
Kāṭhakasaṃhitā
KS, 7, 8, 16.0 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.4 vāyur gopāḥ /
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 5, 3, 2.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
MS, 2, 7, 9, 4.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
MS, 2, 7, 9, 10.1 astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
MS, 2, 9, 2, 5.8 utainaṃ gopā adṛśrann utainam udahāryaḥ /
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
MS, 3, 6, 9, 49.0 vāyur gopās tvaṣṭādhipatiḥ //
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
Pañcaviṃśabrāhmaṇa
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
Taittirīyasaṃhitā
TS, 1, 5, 6, 18.1 rājantam adhvarāṇām gopām ṛtasya dīdivim /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 4, 5, 1, 10.2 utainaṃ gopā adṛśann adṛśann udahāryaḥ /
Taittirīyāraṇyaka
TĀ, 5, 6, 4.3 apaśyaṃ gopām ity āha /
TĀ, 5, 6, 4.4 prāṇo vai gopāḥ /
TĀ, 5, 6, 4.6 apaśyaṃ gopām ity āha /
TĀ, 5, 6, 4.7 asau vā ādityo gopāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 23.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
VSM, 12, 22.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
VSM, 12, 29.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 1, 4, 1, 10.6 janasya gopāḥ /
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
Ṛgveda
ṚV, 1, 1, 8.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 32, 11.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 9, 6.2 adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 3, 10, 2.2 gopā ṛtasya dīdihi sve dame //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 38, 5.2 indra syāma sugopāḥ śūra syāma sugopāḥ //
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 45, 11.2 ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ //
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 68, 7.1 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt /
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 51, 2.2 asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya //
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 60, 2.2 viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 28, 3.1 te no gopā apācyās ta udak ta itthā nyak /
ṚV, 8, 31, 13.1 yathā no mitro aryamā varuṇaḥ santi gopāḥ /
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 9, 48, 4.2 gopām ṛtasya vir bharat //
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 19, 4.2 āvartanaṃ nivartanaṃ yo gopā api taṃ huve //
ṚV, 10, 19, 5.2 āvartanaṃ nivartanam api gopā ni vartatām //
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 45, 5.1 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ /
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 118, 7.2 gopā ṛtasya dīdihi //
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //
ṚV, 10, 151, 4.1 śraddhāṃ devā yajamānā vāyugopā upāsate /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 23.0 [... au3 letterausjhjh] apaśyaṃ gopām anipadyamānam iti [... au3 letterausjhjh] āditya eṣa lokānāṃ goptā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 6, 4, 11.4 janasya gopāḥ //