Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Harivaṃśa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 5, 2, 2, 18.0 pra va indrāya vṛtrahantamāya viprā gāthaṃ gāyata yaj jujoṣat //
Atharvaveda (Śaunaka)
AVŚ, 7, 110, 1.2 ubhā hi vṛtrahantamā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 5.0 dvitā yo vṛtrahantama ity āśvinasya //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
Vaitānasūtra
VaitS, 2, 1, 14.7 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
Ṛgveda
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 40, 1.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 5, 40, 2.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 5, 40, 3.2 vṛṣann indra vṛṣabhir vṛtrahantama //
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 48.1 agniṃ devāso agriyam indhate vṛtrahantamam /
ṚV, 7, 94, 11.1 ukthebhir vṛtrahantamā yā mandānā cid ā girā /
ṚV, 8, 3, 17.1 yukṣvā hi vṛtrahantama harī indra parāvataḥ /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 8, 9.2 ariprā vṛtrahantamā tā no bhūtam mayobhuvā //
ṚV, 8, 8, 22.2 purutrā vṛtrahantamā tā no bhūtam puruspṛhā //
ṚV, 8, 24, 7.1 viśvāni viśvamanaso dhiyā no vṛtrahantama /
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 74, 4.1 āganma vṛtrahantamaṃ jyeṣṭham agnim ānavam /
ṚV, 8, 89, 1.1 bṛhad indrāya gāyata maruto vṛtrahantamam /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 93, 16.1 śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 93, 32.1 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ /
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 9, 1, 3.1 varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ /
ṚV, 9, 24, 6.1 pavasva vṛtrahantamokthebhir anumādyaḥ /
ṚV, 10, 25, 9.1 tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā /
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //
Harivaṃśa
HV, 20, 38.1 ayonāv asṛjattaṃ tu kumāraṃ dasyuhantamam /
HV, 20, 40.3 tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ //
HV, 20, 42.2 somasyeti mahātmānaṃ kumāraṃ dasyuhantamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 15, 2.1 āganma vṛtrahantamam asmabhyaṃ vasuvittamam /