Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 8.0 ud ghed abhi śrutāmagham ity uttamām uddharati //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
Aitareyabrāhmaṇa
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 5, 23, 3.1 yā śaśāpa śapanena yā vā gha mūram ādadhe /
AVP, 12, 2, 5.1 ado gaccha mūjavatas tato vā gha parastaram /
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 18, 1, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya /
AVŚ, 18, 1, 11.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
AVŚ, 18, 4, 88.2 yad gha sā te panīyasī samid dīdayati dyavi /
Gopathabrāhmaṇa
GB, 2, 3, 14, 12.0 ud ghed abhiśrutāmagham iti paryāsaḥ //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.5 sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Vaitānasūtra
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 3, 15.2 sa ghā no yoga ā bhuvad iti dvātriṃśatam /
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Ṛgveda
ṚV, 1, 5, 3.1 sa ghā no yoga ā bhuvat sa rāye sa purandhyām /
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 27, 2.1 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ /
ṚV, 1, 30, 8.1 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ /
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 37, 11.1 tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram /
ṚV, 1, 48, 5.1 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī /
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 132, 3.3 sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ //
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 8.2 saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai //
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 9.1 divaś cid ghā duhitaram mahān mahīyamānām /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 32, 2.1 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā /
ṚV, 4, 32, 20.2 bhūri ghed indra ditsasi //
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 56, 2.1 uta ghā sa rathītamaḥ sakhyā satpatir yujā /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 2, 22.1 ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 2, 33.2 anu ghen mandī maghonaḥ //
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 33, 18.1 saptī cid ghā madacyutā mithunā vahato ratham /
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ /
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 15.2 aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati //
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 75, 14.2 taṃ ghed agnir vṛdhāvati //
ṚV, 8, 93, 1.1 ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam /
ṚV, 10, 10, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya /
ṚV, 10, 10, 10.1 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi /
ṚV, 10, 25, 10.1 ayaṃ gha sa turo mada indrasya vardhata priyaḥ /
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 72.0 gharma evaṃ gha [... au1 letterausjhjh] gām duhanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 26.0 taṃ ghem ittheti prāgāthikām āvartsyati //
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //