Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 1, 12.2 spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe //
ṚV, 4, 16, 16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ //
ṚV, 4, 47, 1.2 ā yāhi somapītaye spārho deva niyutvatā //
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 91, 5.1 niyuvānā niyuta spārhavīrā indravāyū sarathaṃ yātam arvāk /
ṚV, 8, 24, 8.2 vaso spārhasya puruhūta rādhasaḥ //
ṚV, 8, 45, 40.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 41.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 42.2 vasu spārhaṃ tad ā bhara //
ṚV, 9, 102, 5.2 spārhā bhavanti rantayo juṣanta yat //
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 26, 1.1 pra hy acchā manīṣā spārhā yanti niyutaḥ /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 68, 3.1 sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //