Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 2, 35, 4.1 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ /
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 15, 6.2 marmṛjyante dive dive //
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 2, 7.1 giras ta inda ojasā marmṛjyante apasyuvaḥ /
ṚV, 9, 33, 5.2 marmṛjyante divaḥ śiśum //
ṚV, 9, 38, 3.1 etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ /
ṚV, 9, 47, 4.2 yadī marmṛjyate dhiyaḥ //
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
ṚV, 9, 62, 13.1 eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ /
ṚV, 9, 64, 17.1 marmṛjānāsa āyavo vṛthā samudram indavaḥ /
ṚV, 9, 66, 23.1 sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 86, 11.2 harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā //
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 10, 26, 6.2 vāsovāyo 'vīnām ā vāsāṃsi marmṛjat //
ṚV, 10, 96, 9.2 pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ //