Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
AVP, 1, 56, 2.1 ud dharṣantāṃ maghavann āyudhāny ut satvanāṃ māmakānāṃ manāṃsi /
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 4, 31, 4.2 utodite maghavan sūrye vayaṃ devānāṃ sumatau syāma //
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 16, 4.2 utoditau maghavant sūryasya vayaṃ devānāṃ sumatau syāma //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
AVŚ, 18, 1, 38.2 maghair maghono ati śūra dāśasi //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
Gopathabrāhmaṇa
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
Jaiminīyabrāhmaṇa
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
Kāṭhakasaṃhitā
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 9, 9, 4.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
Nirukta
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
Taittirīyasaṃhitā
TS, 1, 7, 1, 31.2 sā naḥ priyā supratūrtir maghonīti //
TS, 2, 2, 12, 29.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
Vaitānasūtra
VaitS, 6, 2, 13.1 apendra prāco maghavann amitrān iti sukīrtim /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.1 mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 1.2 amī ca ye maghavāno vayaṃ ceṣam ūrjaṃ madhumat saṃbharema /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 4.2 asme prayandhi maghavann ṛjīṣin iti //
Ṛgveda
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 48, 2.2 ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām //
ṚV, 1, 48, 8.2 apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ //
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 55, 4.2 vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati //
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 93, 12.2 asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam //
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 1, 113, 5.1 jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 140, 10.1 asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ /
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 1, 184, 5.1 eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti /
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 33, 14.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 3, 58, 5.1 tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu /
ṚV, 3, 61, 1.1 uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni /
ṚV, 3, 61, 4.1 ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī /
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 18, 9.1 mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 5, 16, 3.1 asya stome maghonaḥ sakhye vṛddhaśociṣaḥ /
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 31, 9.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi //
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 61, 19.1 eṣa kṣeti rathavītir maghavā gomatīr anu /
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 64, 5.2 sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase //
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 86, 3.1 tayor id amavacchavas tigmā didyun maghonoḥ /
ṚV, 6, 8, 6.1 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam /
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 6, 27, 8.1 dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ /
ṚV, 6, 37, 4.1 variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ /
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 6, 65, 3.2 maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya //
ṚV, 6, 65, 6.1 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni /
ṚV, 6, 68, 2.2 maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā //
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 32, 7.1 bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ /
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 37, 2.1 yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam /
ṚV, 7, 37, 3.1 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge /
ṚV, 7, 41, 4.2 utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma //
ṚV, 7, 48, 1.1 ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya /
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 58, 6.1 pra sā vāci suṣṭutir maghonām idaṃ sūktam maruto juṣanta /
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 7, 75, 5.2 ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā //
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 78, 4.1 aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm /
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 79, 3.1 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi /
ṚV, 7, 81, 6.2 codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ //
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 7, 96, 2.2 sā no bodhy avitrī marutsakhā coda rādho maghonām //
ṚV, 8, 1, 12.2 saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 2, 33.2 anu ghen mandī maghonaḥ //
ṚV, 8, 2, 34.2 vājadāvā maghonām //
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 5, 12.1 asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ /
ṚV, 8, 19, 34.2 maghonāṃ viśveṣāṃ sudānavaḥ //
ṚV, 8, 24, 2.2 maghair maghono ati śūra dāśasi //
ṚV, 8, 26, 7.2 maghavānā suvīrāv anapacyutā //
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 53, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚV, 8, 61, 18.1 prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo vīryāya kam /
ṚV, 8, 65, 10.2 mā devā maghavā riṣat //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 8, 96, 20.2 sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā //
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 1, 3.2 parṣi rādho maghonām //
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 32, 1.1 pra somāso madacyutaḥ śravase no maghonaḥ /
ṚV, 9, 32, 6.1 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 33, 8.2 jīved in maghavā mama //
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
Ṛgvedakhilāni
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚVKh, 3, 1, 10.1 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje /
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 9.2 yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 3, 5, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 16.1 mahāvyāhṛtīr eva maghavann iti //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 1.1 mahīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /