Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 124, 2.1 aminatī daivyāni vratāni praminatī manuṣyā yugāni /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 10, 27, 19.2 siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān //