Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇusmṛti
Kālikāpurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
Atharvaveda (Śaunaka)
AVŚ, 16, 4, 5.0 prāṇāpānau mā mā hāsiṣṭam mā jane prameṣi //
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 5.1 strī caivaṃ bhartari pramīte pāṇigrahaṇād ūrdhvam //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 24.0 atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet //
GB, 2, 2, 19, 25.0 pramīyate //
GB, 2, 3, 6, 6.0 na purā jarasaḥ pramīyate ya evaṃ veda //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 9.0 na ca bālāḥ pramīyante //
Jaiminīyabrāhmaṇa
JB, 1, 2, 5.0 tad asyātman nihitaṃ na pramīyate //
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
Kauśikasūtra
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.8 mā te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ /
Kāṭhakasaṃhitā
KS, 6, 4, 2.0 yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta //
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 8, 12, 51.0 agnir asya prāṇān uddahet pramīyeta //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 39.0 pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate //
KS, 11, 5, 70.0 saumyo vai jīvann āgneyaḥ pramītaḥ //
KS, 11, 5, 79.0 sa īśvaraḥ prametoḥ //
KS, 11, 8, 10.0 agniṃ vai puruṣasya pramītasya māṃsāni gacchanti //
KS, 11, 8, 18.0 āgneyaḥ pramītaḥ //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 19, 5, 43.0 tasmād gardabhe pramīte bibhyati //
KS, 20, 8, 42.0 prāṇān asya yuveta pramīyeta //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 56.0 nāsya cakṣuḥ pramīyate //
MS, 1, 8, 4, 15.0 yat prācīnam udvāsayed yajamānaḥ pramīyeta //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 10, 7, 25.0 yat prāṅ padyeta yajamānaḥ pramīyeta //
MS, 1, 10, 7, 27.0 yat pratyaṅ patnī pramīyeta //
MS, 2, 1, 6, 18.0 āgneyo vai pramītaḥ //
MS, 2, 1, 6, 29.0 yat tasya nāśnīyāt pramīyeta //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 5, 11, 63.0 tājagghi pramīyate //
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
Pañcaviṃśabrāhmaṇa
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.6 nādhvani ca pramīyate //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 1.7 na purāyuṣaḥ pramīyeta /
TB, 2, 3, 9, 2.5 na purāyuṣaḥ pramīyate /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.1 vā pramīyeran yo vā bibhīyāt /
TS, 2, 2, 2, 5.1 abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 2, 2, 2, 5.5 naiṣām purāyuṣo 'paraḥ pramīyate /
TS, 5, 1, 5, 71.1 tasmād gardabhe purāyuṣaḥ pramīte bibhyati //
TS, 6, 2, 8, 33.0 te devebhyo havyaṃ vahantaḥ prāmīyanta //
TS, 6, 2, 8, 46.0 so 'manyatāsthanvanto me pūrve bhrātaraḥ prāmeṣatāsthāni śātayā iti //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 4, 6, 26.0 tājak pramīyate //
TS, 6, 6, 4, 15.0 yasyaivam minoti tājak pramīyate //
Taittirīyāraṇyaka
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 23.1 prāk saṃskārāt pramītānāṃ svavaṃśyānām iti sthitiḥ /
VasDhS, 20, 43.2 purā kālāt pramītānāṃ pāpād vividhakarmaṇām /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 124, 2.1 aminatī daivyāni vratāni praminatī manuṣyā yugāni /
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 10, 27, 19.2 siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān //
Mahābhārata
MBh, 9, 52, 11.1 yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ /
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
Manusmṛti
ManuS, 3, 245.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ManuS, 9, 165.1 yas talpajaḥ pramītasya klībasya vyādhitasya vā /
Amarakośa
AKośa, 2, 584.1 mṛtapramītau triṣvete citā cityā citiḥ striyām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
BKŚS, 18, 484.2 aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim //
Matsyapurāṇa
MPur, 17, 44.1 asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām /
Viṣṇusmṛti
ViSmṛ, 81, 23.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
Kālikāpurāṇa
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //