Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 4, 4, 6.1 ā rabhasva jātavedo hṛdaḥ kāmāya randhaya /
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
Atharvaveda (Śaunaka)
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 6, 6, 1.2 sarvaṃ tam randhayāsi me yajamānāya sunvate //
AVŚ, 6, 7, 2.1 yena soma sāhantyāsurān randhayāsi naḥ /
AVŚ, 6, 54, 3.2 sarvaṃ taṃ randhayāsi me yajamānāya sunvate //
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 10, 4, 10.2 indro me 'him aghāyantam ahiṃ paidvo arandhayat //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 17.1 indro me 'him arandhayat pṛdākuṃ ca pṛdākvam /
AVŚ, 12, 1, 14.2 taṃ no bhūme randhaya pūrvakṛtvari //
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
Kauśikasūtra
KauśS, 11, 5, 3.1 ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutam anyatprapākaṃ ca //
Mānavagṛhyasūtra
MānGS, 2, 9, 7.0 avaśiṣṭaṃ bhaktaṃ randhayati //
MānGS, 2, 9, 8.0 śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīn māṃsaudanapiṇḍān nidadhāti //
Taittirīyāraṇyaka
TĀ, 5, 1, 4.6 atha va imaṃ randhayāma /
Ṛgveda
ṚV, 1, 50, 13.2 dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham //
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 51, 9.1 anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ /
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 132, 4.3 sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam //
ṚV, 2, 11, 19.2 asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya //
ṚV, 2, 19, 6.1 sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṃ kuyavaṃ kutsāya /
ṚV, 3, 30, 16.2 vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva //
ṚV, 3, 53, 14.2 ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ //
ṚV, 5, 29, 11.1 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum /
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 43, 1.1 yasya tyacchambaram made divodāsāya randhayaḥ /
ṚV, 6, 53, 5.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 6.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 7.2 athem asmabhyaṃ randhaya //
ṚV, 7, 18, 9.2 sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ //
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 10, 28, 9.2 bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ //
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 49, 5.1 ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak /
ṚV, 10, 49, 5.2 ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam //
ṚV, 10, 87, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
Mahābhārata
MBh, 12, 335, 31.2 prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan //