Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //