Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 4.0 upahūtā vāk saha prāṇenopa māṃ vāksaha prāṇena hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti //
AB, 2, 27, 5.0 prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 16.0 adrijā ity eṣa vā adrijāḥ //
AB, 4, 20, 16.0 adrijā ity eṣa vā adrijāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 4, 25, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVP, 4, 25, 6.2 sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 4, 10, 1.2 sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ //
AVŚ, 4, 10, 4.2 sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ //
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā vedāhaṃ tad yan nāv eṣā samā jā /
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 61, 1.2 mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt //
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 10, 6, 31.1 uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ /
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 14, 2, 3.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 7.2 tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ //
BaudhGS, 2, 3, 3.2 ahamasmi prathamajā ṛtasya /
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ /
Gopathabrāhmaṇa
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.7 tṛtīyo 'gniṣ ṭe patis turīyo 'haṃ manuṣyajāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
Kaṭhopaniṣad
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Kāṭhakasaṃhitā
KS, 11, 8, 35.0 agnijā vai hiraṇyam //
KS, 15, 6, 33.0 anibhṛṣṭam asi vāco bandhus tapojāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.1 svajā asi /
MS, 2, 6, 8, 2.3 anibhṛṣṭam asi vāco bandhus tapojāḥ /
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 4, 4, 2, 1.7 tapojā iti /
MS, 4, 4, 2, 1.8 tapojā hi rāṣṭram /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
Taittirīyopaniṣad
TU, 3, 10, 6.4 ahamasmi prathamajā ṛtā3sya /
Taittirīyāraṇyaka
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 6, 7.5 tapojāṃ vācam asme niyaccha devāyuvam ity āha /
TĀ, 5, 6, 7.7 sā tapojāḥ /
Vaitānasūtra
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
VSM, 12, 14.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam /
Vārāhagṛhyasūtra
VārGS, 14, 10.6 tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 34.1 upa svajā varuṇam ity audumbarīm anvārabhante //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 19, 27, 5.1 abjā asīti tāṃ prokṣati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 17.1 tapojā iti /
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.12 abjā gojā ity abjāś ca hy eṣa gojāś ca /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
ŚBM, 6, 7, 3, 11.14 adrijā ity adrijā hyeṣaḥ /
Ṛgveda
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 143, 8.2 adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ //
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 103, 5.2 abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit //
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //