Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
Atharvaveda (Paippalāda)
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
Ṛgveda
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 74, 9.1 uta dyumat suvīryam bṛhad agne vivāsasi /
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 16, 12.1 sa naḥ pṛthu śravāyyam acchā deva vivāsasi /
ṚV, 6, 16, 46.2 hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset //
ṚV, 6, 38, 5.2 mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu //
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 61, 2.2 pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ //
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 66, 11.1 taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse /
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 8, 15, 1.2 indraṃ gīrbhis taviṣam ā vivāsata //
ṚV, 8, 16, 3.1 taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum /
ṚV, 8, 19, 24.2 vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ //
ṚV, 8, 31, 7.2 śravo bṛhad vivāsataḥ //
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 69, 1.2 dhiyā vo medhasātaye purandhyā vivāsati //
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 9, 44, 4.2 barhiṣmāṁ ā vivāsati //
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 98, 4.2 indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi //
ṚV, 10, 31, 2.1 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset /
ṚV, 10, 63, 5.2 tāṁ ā vivāsa namasā suvṛktibhir maho ādityāṁ aditiṃ svastaye //
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //