Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 28, 17.0 ayam agnir uruṣyatīti //
AB, 1, 28, 18.0 ayaṃ vā agnir uruṣyati //
Atharvaveda (Śaunaka)
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 5, 3, 5.2 sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //
Taittirīyasaṃhitā
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 26.2 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
Ṛgveda
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 58, 9.2 uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 119, 6.1 yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye /
ṚV, 1, 152, 6.2 pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet //
ṚV, 1, 155, 2.1 tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati /
ṚV, 1, 155, 2.2 yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām /
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 4, 2, 6.2 bhuvas tasya svatavāṁ pāyur agne viśvasmāt sīm aghāyata uruṣya //
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 5, 24, 3.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 6, 14, 5.1 agnir hi vidmanā nido devo martam uruṣyati /
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 8, 25, 10.1 uta no devy aditir uruṣyatāṃ nāsatyā /
ṚV, 8, 25, 10.2 uruṣyantu maruto vṛddhaśavasaḥ //
ṚV, 8, 25, 11.1 te no nāvam uruṣyata divā naktaṃ sudānavaḥ /
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.1 aditir na uruṣyatv aditiḥ śarma yacchatu /
ṚV, 8, 71, 7.1 uruṣyā ṇo mā parā dā aghāyate jātavedaḥ /
ṚV, 8, 101, 4.2 tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam //
ṚV, 8, 101, 4.2 tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam //
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 176, 4.1 ayam agnir uruṣyaty amṛtād iva janmanaḥ /