Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 84, 16.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt //
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 138, 1.2 arcāmi sumnayann aham antyūtim mayobhuvam /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 187, 3.2 mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 58, 2.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn //
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 8, 8, 9.2 ariprā vṛtrahantamā tā no bhūtam mayobhuvā //
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 186, 1.1 vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde /