Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
Atharvaprāyaścittāni
AVPr, 6, 1, 5.2 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
Atharvaveda (Paippalāda)
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 4.1 devair dattena maṇinā jaṅgiḍena mayobhuvā /
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 60, 2.1 ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ /
AVŚ, 18, 1, 6.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 13.2 āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
Gopathabrāhmaṇa
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 21, 5.2 āpo hi ṣṭhā mayobhuvaḥ /
HirGS, 2, 18, 9.2 āpo hi ṣṭhā mayobhuvaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 7, 12.0 śaṃbhumayobhubhyāṃ viṣyandayati //
KauśS, 13, 25, 4.1 vāta āvātu bheṣajaṃ śaṃbhu mayobhu no hṛde /
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
Kāṭhakasaṃhitā
KS, 11, 5, 37.0 upakṣaranti sindhavo mayobhuva iti //
KS, 19, 2, 26.0 rudrasya gāṇapatye mayobhūr ehīti //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 5.1 akran karma karmakṛtaḥ saha vācā mayobhvā /
MS, 2, 7, 2, 4.2 rudrasya gāṇapatyān mayobhūr ehi //
MS, 2, 7, 5, 4.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
MS, 2, 9, 7, 19.0 namaḥ śaṃbhave ca mayobhave ca //
MS, 2, 12, 3, 1.2 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.4 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.6 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 3, 11, 10, 11.1 vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ /
MS, 3, 16, 4, 18.3 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
PārGS, 3, 9, 7.0 nabhyastham abhimantrayate mayobhūr ity anuvākaśeṣeṇa //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.2 śamīgarbhāj janayan yo mayobhūḥ /
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.7 akran karma karmakṛtaḥ saha vācā mayobhuvā /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 6, 19.2 śaṃbhumayobhubhyāṃ cātvāle marjayanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 47.1 akran karma karmakṛtaḥ saha vācā mayobhuvā /
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
VSM, 11, 50.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 4, 1, 18.3 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayanyo mayobhūḥ /
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 7, 21, 6.2 āpo hi ṣṭhā mayobhuva iti tisraḥ /
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
ĀśvGS, 2, 10, 6.3 upa maitu mayobhuva ūrjaṃ ca ojaś ca bibhratīḥ /
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
ŚāṅkhGS, 3, 9, 5.0 mayobhūr vāta iti sūktena goṣṭhe gatāḥ //
ŚāṅkhGS, 3, 11, 15.0 nabhyasthe 'numantrayate mayobhūr ity anuvākaśeṣeṇa //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 84, 16.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt //
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 138, 1.2 arcāmi sumnayann aham antyūtim mayobhuvam /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 187, 3.2 mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ //
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 18.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 43, 17.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 58, 2.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn //
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 76, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 5, 77, 5.1 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 7, 101, 5.2 mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ //
ṚV, 8, 8, 9.2 ariprā vṛtrahantamā tā no bhūtam mayobhuvā //
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 86, 1.1 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 186, 1.1 vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde /
Ṛgvedakhilāni
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
ṚVKh, 1, 12, 5.2 yoge yasya vitanoty abhīśuṃ vibhāvarīḥ sadatho yan mayobhu //
ṚVKh, 4, 12, 2.1 upa maitu mayobhuvam ūrjaṃ caujaś ca pipratīḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 3, 4, 193.0 āpo hi ṣṭhā mayobhuva iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //