Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Ṛgveda
Śvetāśvataropaniṣad
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 107, 5.1 antarikṣe patayantaṃ vāta tvām āśum āśubhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 8, 4, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
AVŚ, 13, 2, 2.1 diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave /
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
Kāṭhakasaṃhitā
KS, 15, 3, 16.0 patayadbhyas svāhā //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.6 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
Ṛgveda
ṚV, 1, 4, 7.2 patayan mandayatsakham //
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 169, 7.2 ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ //
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 58, 7.1 sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ /
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 5, 83, 4.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ /
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 46, 11.2 yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ //
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 64, 2.1 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ /
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
Śvetāśvataropaniṣad
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.3 yāv araṇye patayato vṛkau jañjabhatāv iva /