Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 18.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
Ṛgveda
ṚV, 1, 2, 2.1 vāya ukthebhir jarante tvām acchā jaritāraḥ /
ṚV, 1, 59, 7.2 śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān //
ṚV, 1, 127, 10.3 agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 3, 51, 1.2 vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive dive //
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 80, 1.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante //
ṚV, 6, 62, 1.1 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ /
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 7, 9, 6.2 puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 7, 72, 4.2 ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante //
ṚV, 8, 2, 16.2 kaṇvā ukthebhir jarante //
ṚV, 8, 81, 9.2 vaśaiś ca makṣū jarante //
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
ṚV, 10, 118, 5.1 jaramāṇaḥ sam idhyase devebhyo havyavāhana /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 7.0 jarābodha jaramāṇa iti stotriyānurūpau hotuḥ //