Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 17.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 17.3 ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ pratyairayatam /
BĀU, 2, 5, 18.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 19.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 6, 3.25 aśvinau dadhīca ātharvaṇāt /
BĀU, 2, 6, 3.26 dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt /
BĀU, 4, 6, 3.27 dadhyaṅ ātharvaṇo 'tharvaṇo daivāt /
Gopathabrāhmaṇa
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
Kāṭhakasaṃhitā
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 4, 30.0 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 13, 6, 1.1 indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 8, 5.0 indro dadhīco asthibhir iti dādhīcas tṛco bhavati //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
Taittirīyasaṃhitā
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 4, 38.1 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
Vaitānasūtra
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 3.1 indro dadhīco asthabhir iti daśātharvaśiro nava pūrvārdha ekāṃ madhye //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 3.1 tam u tvā dadhyaṅṅṛṣiḥ /
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
Ṛgveda
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 84, 13.1 indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ /
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 117, 22.1 ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
Ṛgvedakhilāni
ṚVKh, 1, 9, 3.1 yad uśantā vṛṣaṇā yā dadhīce śiro bhiṣajā samadhattam arvāk /
ṚVKh, 1, 9, 5.1 yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //