Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
Atharvaprāyaścittāni
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
Atharvaveda (Paippalāda)
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
Gopathabrāhmaṇa
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 5, 2.1 samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
Ṛgveda
ṚV, 1, 11, 3.2 yadī vājasya gomata stotṛbhyo maṃhate magham //
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 3.2 sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 3, 52, 6.1 tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ /
ṚV, 4, 31, 8.2 purū cin maṃhase vasu //
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 6, 45, 32.2 sadyo dānāya maṃhate //
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 8, 1, 32.1 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā /
ṚV, 8, 2, 42.2 janitvanāya māmahe //
ṚV, 8, 5, 38.1 yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata /
ṚV, 8, 12, 6.1 yo no devaḥ parāvataḥ sakhitvanāya māmahe /
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 56, 2.2 nityād rāyo amaṃhata //
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 9, 1, 10.2 śūro maghā ca maṃhate //
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 10, 62, 6.2 navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate //
ṚV, 10, 62, 8.2 yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate //
ṚV, 10, 62, 10.2 yadus turvaś ca māmahe //
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 4, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati /
ṚVKh, 3, 8, 2.2 nityād rāyo amaṃhata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 13.2 hiraṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhata /