Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 27.1 puṣpavatīḥ prasūmatīḥ phalinīr aphalā uta /
Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
Kāṭhakasaṃhitā
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 3.1 puṣpavatīḥ prasūvarīḥ phalinīr aphalā uta /
MS, 2, 7, 13, 16.1 yāḥ phalinīr yā aphalā akośā yāś ca kośinīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 89.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
Ṛgveda
ṚV, 10, 97, 15.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
Carakasaṃhitā
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Ca, Indr., 5, 44.1 tatra pañcavidhaṃ pūrvamaphalaṃ bhiṣagādiśet /
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Mahābhārata
MBh, 1, 44, 5.2 na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ //
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 195, 10.4 naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam //
MBh, 1, 220, 8.1 sa lokān aphalān dṛṣṭvā tapasā nirjitān api /
MBh, 2, 68, 8.2 jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ //
MBh, 2, 68, 13.1 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ /
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 32, 25.2 dānam ārjavam etāni yadi syur aphalāni vai //
MBh, 3, 32, 26.2 vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ //
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 33, 10.2 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā /
MBh, 3, 34, 14.1 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam /
MBh, 3, 36, 8.2 aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ //
MBh, 3, 133, 9.3 hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ //
MBh, 3, 176, 36.2 aphalās te bhaviṣyanti mayi sarve manorathāḥ //
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 5, 70, 20.2 apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ //
MBh, 5, 76, 3.1 aphalaṃ manyase cāpi puruṣasya parākramam /
MBh, 5, 144, 11.2 ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham //
MBh, 7, 50, 58.2 adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram //
MBh, 10, 2, 11.2 aphalaṃ dṛśyate loke samyag apyupapāditam //
MBh, 10, 2, 13.1 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi /
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 12, 7, 16.1 tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 138, 31.1 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ /
MBh, 12, 193, 7.2 yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava /
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 261, 33.2 anujñāya ca tat sarvam anyad rocayate 'phalam //
MBh, 12, 292, 11.1 vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ /
MBh, 13, 5, 16.1 niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām /
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 46, 5.2 apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ /
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 69, 33.1 pradānaṃ phalavat tatra drohastatra tathāphalaḥ /
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 149, 4.1 yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ /
MBh, 14, 27, 16.1 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam /
Manusmṛti
ManuS, 2, 158.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
ManuS, 2, 158.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
Rāmāyaṇa
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 3.1 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā /
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 48, 9.2 aphalān bhuñjate meṣān phalais teṣām ayojayan //
Rām, Ki, 59, 12.2 vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate //
Amarakośa
AKośa, 2, 56.1 vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 4.2 vājīkaro vā maline vastre raṅga ivāphalaḥ //
Bodhicaryāvatāra
BoCA, 5, 46.1 mṛnmardanatṛṇacchedarekhādyaphalam āgatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 21, 37.1 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ /
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Kirātārjunīya
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Kāmasūtra
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 85, 116.1 aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ /
Matsyapurāṇa
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
Nāradasmṛti
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 54.2 nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Viṣṇusmṛti
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
Bhāratamañjarī
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
Garuḍapurāṇa
GarPur, 1, 46, 37.2 aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam //
GarPur, 1, 60, 17.1 īśāne maraṇaṃ proktaṃ hikkāyāśca phalāphalam /
Gītagovinda
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
Āryāsaptaśatī
Āsapt, 2, 227.1 caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ /
Śukasaptati
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Haribhaktivilāsa
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 18.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
ParDhSmṛti, 8, 18.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā /
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ParDhSmṛti, 8, 18.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 4.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
SkPur (Rkh), Revākhaṇḍa, 50, 4.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
SkPur (Rkh), Revākhaṇḍa, 50, 4.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 4.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //